SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ यजुर्वेदः] पडदः आज्याहुतयो ह वाऽ एता देवानाम् । यद्यपि । श० ११ । ५।६।५॥ " अन्नमेव यजुः। श०१०।३।५।६॥ ,, (सूर्यः) यजुर्वेद तिष्ठति मध्ये अह्नः । तै०३ । १२ ॥ ९ ॥ १ ॥ :, (आदित्यस्थः ) पुरुषो यजूषि । श०१०। ५। १ । ५॥ आदिन्यानीमानि शुक्लानि यजूषि वाजसनेयेन यात्रवल्क्येनाल्यायन्ते । श०१४ । । । ४ । ३३ ॥ आदित्यानीमानि यथ्षीत्याहुः । श० ४।४।५ । १९ ॥ अथ य एष एतस्मिन्मण्डले पुरुषः सोडग्निस्तानि यजूऽपि स यजुषां लोकः । श. १०। ५। २ । १॥ अग्निर्यजुषाम् (समुद्रः)। श०९।५।२।१२॥ , मनो ऽध्वर्युः (=यजुर्वित्विक् ) । श०१।५ । १ । २१ ॥ अथ यन्मनो यजुष्टत् । जै० उ०१।२५। ६॥ , मनो यजुर्वेदः। श० १४ । ४।३ । १२॥ मन एव यजूषि । श० ४। ६ । ७ । ५ ॥ मनो वै यजुः। श०७।३।१।४०॥ , वागेवर्चश्व सामानि च। मन एव यजूषि । श० ४। ६ । ७।५॥ .. (प्रजापतिः ) भुव इत्येव यजुर्वेदस्य रसमादत्त । तदिदमन्त. रिक्षमभवत् । तस्य यो रसः प्राणेदत् स वायुरभवद्रसस्य रसः। जै० उ०१।१।४॥ भुवरिति यजुर्योक्षरत् सो ऽन्तरिक्षलोको ऽभवत् । ष.१॥५॥ यजुषां वायुर्देवतं तदेव ज्योतिस्त्रैष्टुभं छन्दो ऽन्तरिक्षं स्था नम् । गो० पू०१ । २९ ॥ , वायोर्यजुर्वेदः ( अजायत )। श० ११ । ५। ८ । ३ ॥ अन्तरिक्ष वै यजुषामायतनम् । गो० पू० २ । २४ ॥ , अन्तरिक्षलोको यजुर्वेदः । १० १ । ५ ॥ ,, अन्तरिक्ष यजुषा ( जयति ) । श० ४ । ६ । ७ । २॥ ,, जुर्वेदं क्षत्रियस्याहुर्योनिम् । तै० ३ । १२ । ६ । २॥ , दक्षिणां (दिशं) आर्यजुषामपाराम् । तै०३ । १२ । ६।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy