SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ [मृत मुहूर्ताः चित्रः केतुर्शता प्रदाता सविता प्रसविताभिशस्तानुमन्तेति ऐत ऽनुवाका मुहर्तानां नामधेयानि । तै० ३ । १० । ५० ॥३॥ सी (प. ५। ५) प्रजापति मूर्धा। श० ८।२।३।१०॥ , एष वै मूर्धा य एष (सूर्यः) तपति । श० १३ । ४।१।१३ ॥ , मूर्दा हृदये (श्रितः) । तै० ३ । १० ॥ ८॥९॥ ,, स यो ह तत्राश्नीयाद्वा भक्षयेद्वा मूर्घा हास्य विपतेत् । श. ३।६।१।२३॥ , मूर्धास्य विपतेघ एनमुपवल्हेतेति । श० ११ । ४।१।९॥ ,, मूर्द्धा ते व्यपतिष्यत् । ते० ३ । १० । ९ । ५ ॥ मूलबर्हणी (=मूलनक्षत्रम्) मूलमेषामवृक्षामेति । तन्मूलवर्हणी । ते. १।५।२८॥ , नित्यै मुलवहणी । तै०१।५।१।४॥३।१।२।३॥ मृगयुः देवं वा एतं ( पशुपति) मृगयुरिति वदन्ति । सां० १४ । ९ । १२ ॥ 'मृगव्याधः' शब्दमपि पश्यत । मृगव्याधः (=Dog-star) य उ एव मृगव्याधः स (रुद्रः) उ एव सः (मृगव्याध एकादशरुद्रेष्वन्यतमः-नीलकण्ठीयटीकायुते महाभारत आदिपर्वणि अध्याये ६६, श्लो० २॥)।ऐ०३ । ३३ ॥ 'मृगयुः' शब्दमपि पश्यत । सगशीर्षम् (नक्षत्रम्) एतद्वै प्रजापतेः शिरो यन्मृगशीर्षम् । श०२॥ १।२।८॥ , स (प्रजापती रुद्रण) विद्ध ऊर्य उदप्रपतत्समेतं मृगः (मृगशीर्षनक्षत्रम्) इत्याचक्षते । ऐ० ३॥ ३३॥ , सोमो राजा मृगशीर्षेण आगन् । तै०३।१।१।२॥ , स (सोमः) एत सोमाय मृगशीर्षाय श्यामाकं च पयास निरवपत् । ततो वै स ओषधीना राज्यमभ्यजयत् । तै०३।१।४।३॥ सत् स (फेनः) यदोपहन्यते मृदेव भवति । श०६।१।३।३॥ " सम्पदिषं तत् (पृथिवी)। श० १४।१।२।९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy