SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ( ४०६ ) मित्रावदणौ ] मित्र: वरुण्यो वा एष यो ऽग्निना भृतो ऽथैष मैत्रो य ऊष्मणा भूतः । श०५।३।२।८ ॥ वरुण्यं वाऽ एतद्यन्मथितं ( आज्यं ) अथैतन्मैत्रं यत्स्वयमुदितम् । श० ५ । ३।२।६॥ मैत्रो वै दक्षिणः । वरुणः सभ्यः । तै० १ । ७ । १० । १ ॥ तद्यदेवात्र पयस्तन्मित्रस्य, सोम एव वरुणस्य । श० ४ । १ । ४९॥ "1 ܕ " " , 39 " 31 मित्रम् प्राणो मित्रम् | जै० उ० ३ । ३ । ६ ॥ मित्राबृहस्पती मित्राबृहस्पती वै यज्ञपथः । श० ५ । ३ । २ । ४ ॥ .. faureent प्राणापानी मित्रावरुणौ । तां० ६ । १० । ५ ॥ ९।८। १६ ॥ तै० ३ | ३ | ६९ ॥ ( यजु० १४ । २४ ) प्राणो वै मित्रो ऽपानो वरुणः । श० ८।४।२।६ ॥ १२ । ९ । २ । १२ ॥ "" 19 :::: यः (अर्द्धमासः) आपूर्यते स मित्रः । तां० २५ | १० | १० ॥ यो ( अर्धमासः ) ऽपक्षीयते स मित्रः । श० २ । ४ । ४ । 99 १८ ॥ यद्वाऽ ईजानस्य स्विष्टं भवति मित्रो ऽस्य तद् गृहाति । श० ४।५।१।६ ॥ मित्रेणैव यशस्य स्विष्टः शमयति । तै० १ । २।५।३ ॥ मैत्रो नवकपालः (पुरोडाशः ) । तां० २९ | १० | २३ ॥ "" मित्रावरुणौ ( एवैनं ) प्राणापानाभ्याम् (भवतः ) । तै० १/७/६।६ ॥ प्राणोदानौ वै मित्रावरुणौ । श० १ । ८ । ३ । १२ ॥ ३ । ६ । १ । १६ ॥ ५ । ३ । ५ । ३४ ॥ ९ । ५ । १ । ५६ ॥ प्राणोदानौ मित्रावरुणौ । श० ३ । २ । २ । १३ ॥ अहोरात्रौ वै मित्रावरुणौ । तां० २५ । १० । १० ॥ अइर्वै मित्रो रात्रिर्वरुणः । ऐ० ४ । १० ॥ भर्द्धमासी (शुरुकृष्णपक्षी) वे मित्रावरुणी । तां० २५ । १० । १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy