SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ( ३६६ ) महान् महः यजुर्वेद एव महः । गो० पू०५॥ १५ ॥ ,, अन्तरिक्षलोको महः । श० १२।३।४।७॥ , अन्तरिक्ष एव मदः । गो० उ०५।१५ ॥ , वायुमंहः । श० १२।३।४।८॥ ,, वायुरेव महः । गोपू०५ । १५ ॥ , प्राणो महः । श० १२।३।४।१०॥ 1, प्राणा एघ महः । गो० पू०५ ॥ १५ ॥ , प्रतीच्येव महः । गो० पू० ५। १५ ।। , सुवर्गों वै लोको महः । ते० ३॥ ८ ॥ १८॥५॥ असो वै ( स्वर्गो) लोको महासि । तस्यादित्या अधिपतयः। तै०३।८।१८।२॥ , रुद्रा एव महः । गो० पू० ५। १५ ॥ प्रीम एष महः । गो० पू०५।१५॥ , त्रिष्टुषेय महः । गो० पू०५।१५ ॥ ,, पंचदश एव महः । गो० पू० ५। १५ ॥ महत महद्वा अन्तरिक्षम् । ऐ०५।१८, १९ ।। , अन्तो वै महत् । ऐ०५।२,१२॥ महदुक्थम् अशीतिभिर्हि महदुक्थमाख्यायते । श०१०।१।२।६॥ , महदुक्थमृचाम् (समुद्रः)। श०९।५।२॥ १२ ॥ ,, सर्वा हैता ऋचो यन्महदुक्थम् । श० १०।१।१।५॥ १०।४।१।१३॥ यदेतन्मण्डलं ( सूर्यः ) तपति । तन्मह दुक्थं ता ऋचः स ऋचां लोका।श० १०।५।२।१॥ धौमहदुक्थम् । श०१०।१।२।२॥ " आत्मा महदुक्थम् । श०१०।१।२।५॥ वाङ्महदुक्थम् । श०१०।१।२।३॥ महविक अश्वस्य वा आलब्धस्य महिमोदकामत् । स महत्विजः प्राविशत् । तन्महत्विजां महत्विक्त्वम् । ते० ३।।२।४॥ महादिवाकीय॑म् एतद प्रत्यक्ष साम यन्महादिवाकीर्त्यम् । कौ० २५ ॥॥ महान् प्रजापतिर्वाव महान् । तां०४।१०।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy