SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ [ मनुष्याः ( ३६२ ) मनु: (यजु १५ । ४९ ) ये विद्वासस्ते मनवः । श० ८|६| ३ । १८ ॥ प्रायुर्वै मनुः । कौ० २६ । १७ ॥ मनुः य एवं मनुष्याणां मनुष्यत्वं वेद । मनस्येव भवति । नैन (= मननशक्तिरिति सायणः ) जहाति । तै० २ । ३ । ६ । ३ ॥ ” (= मनुष्यः ) अग्निर्होता मनुवृतो ऽयं ( अग्निः ) हि सर्वतो मनुष्यैर्वृतः । ऐ० २ | ३४ ॥ मनुर्वैवस्वतो राजेत्याह । तस्य मनुष्या विशः । श० १३ | ४ | ३ ॥३॥ मनोर्य इत्यु वाऽ आहुः । श० १ । ५ । १ । ७ ॥ मनुर्ह वा अग्रे यशेनेजे तदनुकृत्येमाः प्रजा यजन्ते । श० १ । ५ । १।७ ॥ 39 99 99 19 "' 39 39 "9 (मनुमत्स्यकथा -- ) तस्य ( मनोः ) प्रथनेनिजानस्य मत्स्यः पाणीऽग्रापेदे । स हास्मै वाचमुवाद । विभृहि मा पारयिष्यामि श्वेति कस्मान्मा पारयिष्यसीत्यौध इमाः सर्वाः प्रजा निर्वोढा ततस्त्वा पारयितास्मीति । श० १ । ८ । १ । १--२ ॥ सा ( मनोर्दुहिता ) एषा निदानेन यदिडा । श० १ । ८ । १ । ११ ।। ( 'इडा' शब्दमपि पश्यत ) मनुर्वे यत्किञ्चावदसद्वेषजम्भेषजतायै । तां० २३ | १६ | ७ ॥ अथैतन्मनुवं मिथुनमपश्यत् । स इमश्रूण्यग्रे ऽवपत । अथोंपपक्षौ । अथ केशान् । ततो वै स प्राजायत । प्रजया पशुभिः । यस्यैवं वपन्ति । प्र प्रजया पशुभिर्मिथुनेर्जायते । ते० १ । ५ । ६।३॥ मनुष्यलोकः सो ऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । श० १४ । ४ । ३ । २४ ॥ उदीचीमावृत्य दोग्धि मनुष्यलोकमेव तेन जयति । तै० २। १ । ८ । १ । ३ । २ । १ । ३॥ "3 मनुष्यसवः य दृष्ट्या सूयते स मनुष्यसवः । तै० २ । ७ । ५ । १ ॥ मनुष्याः स (प्रजापतिः) पितृन्त्सृष्ट्वा मनस्येत् । तदनु मनुष्यानसृजत । तन्मनुष्याणां मनुष्यत्वम् । य एवं मनुष्याणां मनुष्यरथं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy