SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ [ भौज्यम् ( ३८४ ) भूमि: इयं ( पृथिवीं ) वै भूभिरस्यां वै स भवति यो भवति । श०७ । २। १ । ११ ॥ 21 ( यजु० १३ । १८ ) भूमिर्होयम् (पृथिवी) । श० ७ । ४ । २ । ७ ॥ भूरिज: भरणाद् भूरिज उच्यते । दे० ३ । २१ ॥ भूर्भुवरस्वः भूर्भुवस्स्वरिति सा त्रयी विद्या । जै० उ० २ । ९ । ७ ॥ एता वै व्याहृतयः (=भूर्भुवस्स्वरिति ) सर्वप्रायश्चित्तयः । जै० उ० ३ । १७ ॥ ३ ॥ भृगुः ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यो ( अद्भ्यः ) यद्रेत आसीतदभृज्यत यदभृज्यत तस्माद् भृगुः समभवत् तद् भृगोर्मृगुत्वम् । गो० पू० १ ३॥ ,, "" " 93 तस्य ( प्रजापतेः ) यदू रेतसः प्रथमं मुददीप्यत तदसावादियो ऽभवद्यद् द्वितीयमासीत्तद्भृगुरभवत्तं वरुणो न्यगृह्णीत तस्मात्स भृगुर्वारुणिः । ऐ०३ | ३४ ॥ भृग्वङ्गिरसः अथाङ्गारैरभ्यूहति । भृगूणामङ्गिरसां तपसा तप्यध्वम् ( यजु० १ । १८ ) इत्येतद्वै तेजिष्ठं तेजो यद्भग्वङ्गिरसाम् | श० १ । २ । १ । १३ ॥ ܙ 1 वायुरापश्चन्द्रमा इत्येते भृगवः । गो० पू० २ । ८ (१) ॥ वरुणस्य वै सुषुवाणस्य भर्गो ऽपाक्रामत्स वापतद्भृगुस्तृतीयमभवच्छ्रायन्तीयं ( साम ) तृतीयमपस्तृतीयं प्राविशत् । त १८।६।१ ॥ एत भूयिष्ठं ब्रह्म यद् भृग्वंगिरसः । गो० पू० ३ | ४ ॥ भेकुरयः ( अप्सरसः, यजु० १८ । ४० ) ( = नक्षत्राणि) भाकुरयो ह नामते भां हि नक्षत्राणि कुर्वन्ति । श० ६ । ४ । १ । ६ ॥ भेषजम् यद् भेषजं तदमृतम् । गो० पू० ३ | ४ ॥ शान्तिर्वै भेषजमापः । कौ० ३ । ६७, ८, ९ ॥ गो० उ० १ । २५ ॥ " " भौज्यम् तस्मादेतस्यां दक्षिणस्यां दिशि ये के च सत्यतां राजानो भौन्यायैव ते ऽभिषिच्यन्ते भोजत्येनानभिषिक्तानाचक्षते । ऐ० ८ । १४ ॥ अथैनं (इन्द्र) दक्षिणस्यां दिशि रुद्रां देवाः... अभ्यषिञ्चन्... भौज्याय । पे० ८ । १४ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy