SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ( ३७५ ) बाह्मणः] बाह्मण: एष वा प्रग्निःश्वानरः । यद्राह्मणः। ते०३।७।३।३॥ एष ह वै सान्तपनोऽग्निर्यद् ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकमनामकरणनिष्क्रमणानप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रवतचर्यादीनि कृतानि भव न्ति स सान्तपनः । गो० पू०२ । २३ ॥ " अग्ने महाँ असि ब्राह्मण भारत । कौ० ३।२॥श०१।४। २।२॥ तै०३।५।३।१॥ ब्रह्मगो वाऽ एतद्रूपं यद् ब्राह्मणः । श०१३ । १।५।२॥ ब्रह्म व ब्राह्मणः । ते०३18। १४ । २॥ श०१३।१।५।३॥ ब्रह्म हि ब्राह्मणः । श. ५।१।५ । २ ॥ ___ एष वो ऽमो राजा सोमो उस्माकं बाह्मणाना राजा ( यज० १०।१८) इति ... तस्माद बाह्मणो नाद्यः सोमराजा हि भवति । श०५।४।२।३॥ . सौमराजानो ब्राह्मगाः । तै०१।७।४।२॥ १।७।६।७॥ सौम्यो हि ब्राह्मणः । ०२।७।३।१॥ सोमो वै ब्राह्मणः । तां० २३ । १६ । ५॥ स यदि सोम, ब्राह्मणानां स भक्षी ब्राह्मणांस्तेन भक्षण जिन्विष्यसि ब्राह्मणकल्पस्ते प्रजायामाजनिष्यत आदाय्यापाय्यावसायी यथाकामप्रयाप्यो यदा पेक्ष त्रयाय पापं भवति ब्राह्मणकल्पो ऽस्य प्रजायामाजायत इश्वरो हाऽस्माद् द्वितीयो वा तृतीयो वा ब्राह्मगतामभ्युपैतोः स ब्रह्मबन्धवे न जिज्यू. षितः । ऐ०७ । २६ ॥ अशिव इव पाऽ एष भक्षो यत्सुरा ब्राह्मणस्य । श० १२ । स (पत्रियः) ह दीक्षमाण एव ब्राह्मगतामभ्युपैति । ऐ० ७। २३ ॥ तस्मादपि (दीक्षित) राजन्यं वा वैश्य वा ब्राह्मण इत्येव ध्याद् ब्रह्मणो हि जायते यो यशाजायते । श०३॥ २॥ १॥४०॥ य उवै कश्च यजते ब्राह्मगीभूयेवैव यजते । २० १३ । ४ । १॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy