SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ( ३६३) बृस्पतिः बहन्विपश्चित् ( यजु० ११ । ४) प्रजापति बृहन्धिपश्चित् । श०. ६ । ३।१।१६॥ बृहस्पतिः वाग्वै वृहती तस्या एष पतिस्तस्मादु बृहस्पतिः । २०१४ । ४।१ । २२ ॥ , यदस्य वाचो हत्यै पतिस्तस्माद् वृहस्पतिः । जै० उ०२। २।५॥ वृहस्पतिः ( एवैनं ) वायां ( सुबते )। तै० १।७।४।१॥ अथ वृहस्पतये वाचे । नधारं चरं निर्बपति । श० ५। ३ । ये ( प्रजापते रेतपिण्डा दग्धाः सन्तः । तारा आसस्ते ऽगिरसो ऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तदू वृहस्पतिरभवत् । ऐ०३।३४॥ ल (बृहस्पतिः) एतं वृहस्पतये तिघ्याय नेवारं च पयसि निरवपत् । ततो वै स ब्रह्मवर्षस्यभवत् । ०३।१।४।६॥ पृहस्पतेस्तियः (नक्षत्रविशेषः) । ते. ११५।१।२॥ ३।१।१।५॥ ( यजु० ३८10) अयं वै गृहस्पतियों ऽयं (वायुः) पवते । श०१४।२।२। १०॥ एष (प्राणः) उ एष बृहस्पतिः । श०१४।४।१ । २२॥ प्रथ यस्सो ऽपान आसीत्स वृहस्पतिरभवत् । जै० उ०२। २।५॥ यचक्षुः स वृहस्पतिः । गो० उ०४ । ११ ॥ युन हि वृहस्पतिः । श०३।१।४।१६ ॥ , वृहस्पतिरिव दुद्धचा (भूयासम्)। मं० २।४।१४ ॥ वृहस्पतिर्वे सर्व ब्रह्म । गो० उ०१ । ३. ४ ॥ , ब्रह्म वै वृहस्पतिः । ऐ०१।१३ ॥ १ । १९ ॥२॥३८॥४। ११॥ कौ०७।१०॥ १२॥ ८॥१८॥२॥श०३।१।४। १५॥३।९।१ । ११॥ जै० उ० १। ३७ ॥६॥ ब्रह्म बहस्पतिः । गो० उ०६॥७॥ ब्रह्म पै देवानां परस्पतिः । तै० १।३।८।४॥१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy