SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ( ३६१ ) बृहती (छन्दः ) स्वराज्यं छन्दसां बृहती | तां० २४ । ६ । ३ ॥ श्री बृहती । कौ० २८ ॥ ७ ॥ २६ ॥ ५ ॥ "" " " " "" "" 19 93 נ 19 99 . 19 19 A "" 19 " 31 „ 19 " 33 " 99 श्री यशश्छन्दसां बृहती । ऐ० १ । ५ ॥ बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति । गो० उ० ५ । ७ ॥ बातो वा एत्र य एष (सूर्यः) तपति । कौ० १५ | आ २५ ॥ ४ ॥ गो० उ० ३ । २० ॥ बृहती स्वर्गो लोकः । श० १० | ५ | ४ | ६ ॥ बृहत्यामधि खर्गो लोकः प्रतिष्ठितः । श० १३ । ५ । ४ । २८ ॥ बातो वा असौ (स्वर्गः ) लोकः । तै० १ । १ । ८२॥ बाईतो वै स्वर्गो लोकः । गो० पू० ४ । १२ ॥ बार्हताः स्वर्ग लोकाः । ऐ० ७ । १ ॥ बृहत्या वै देवाः स्वर्ग लोकमायनू । तां० १६ । १२ । ७ ॥ पवमानस्य बृहती ( स्वर्ग्य ) । तां० ७ । ४ । १ ॥ अयं मध्यमो ( लोक = अन्तरिक्षं ) बृहती | सां० ७ । ३।६ ॥ बृहती हि संवत्सरः । श० ६ । ४ । २ । १० ॥ वाग्वै बृहती । श० १४ । ४ । १ । २२ ॥ यहस्यै वाचो वृहत्यै पतिस्तस्माद् बृहस्पतिः । जै० उ० २।२।५॥ मनो बृहती । श० १० । ३ । १ । १ ॥ प्राणा वै बृहत्यः । ऐ० ३ । १४. ध्यानो बृहती । तां० ७ । ३ । ८ ॥ बृहती ] आत्मा वै बृहती । पे० ६ । २८ ॥ गो० उ० ६ ॥ ८ ॥ बात हि माध्यन्दिनं सवनम् । तां० ९ । ७।७ ॥ बार्हता व प्रैषा बाता प्रावाणः । श० १२ । ८ | २ | १४|| बृहत्या वा एतदयनं यद् द्वादशाहः । ऐ० ४ । २४ ॥ एतद्वै रथन्तरस्य स्वमायतनं यद् बृहती । तां० ४ । ४ । १० ॥ Jain Education International · For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy