SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ( ३५५ ) फाल्गुनानि ] फल्गुन्य: (नक्षत्रम् ) भर्यम्णो वा एतन्नक्षत्रं यत्पूर्वे फल्गुनी । तै० १ । १ । २ । ४ ॥ १ । ५ । १ । २ । ३ । १ । १ । ८ ॥ भगस्य वा एतन्नक्षत्रं यदुत्तरे फल्गुनी । तै० १ । १ । २ । ४ ॥ १ । ५ । १ । २ । ३ । १ । १ । ८ ॥ पता वाऽ इन्द्रनक्षत्रं यत्फल्गुन्यः । श० २ । १ । २ । ११ ॥ .. 99 "1 -B 99 "3 39 33 39 मुखमुत्तरे फल्गू पुच्छं पूर्वे । कौ० ५ । १ मुखै (संवत्सरस्य ) उत्तरे फल्गुन्यौ पुच्छं पूर्वे । गो० उ० १ । १२ ॥ एषा वै जघन्या रात्रिः संवत्सरस्य यत्पूर्वे फल्गुनी । है० १ । १ । २ । ९ ॥ मनुष्याणाम् । श० ३ | १|३ | ६ ॥ 39 एष वै प्रथमा रात्रिः संवत्सरस्य यदुत्तरे फल्गुनी । तै० १ । १ । २ । ९॥ फाण्टम् फाट फाल्गुनानि (हैमन्तानि तृणानि ) Jain Education International एषा ह संवत्सरस्य प्रथमा रात्रिर्यत्फाल्गुनी पौर्णमासी योत्तरषोत्तमा या पूर्वा मुखत एव तत्संबसरमारभते । श० ६ । २ । २ । १८ ॥ मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी । कौ० ४।४ ॥ ५ । १ ।। तां० ५ । ९ । ८ ॥ गो० उ० १ । १९ ॥ इन्द्रो वृत्रमहन् तस्य वल्कः परा ऽपतत् तानि फाल्गुनान्यभवन् । तै० १० १ १४ । ७ ।६ ॥ द्वयानि वै फाल्गुनानि । लोहितपुष्पाणि चारुणपुष्पाणि च स यान्यरुणपुष्पाणि फाल्गुनानि तान्यभिषुणुयादेष वै सोमस्य भ्यङ्गो यदरुणपुष्पाणि । श०४ | ५ । १० । २ ॥ पशवो वै फाल्गुनानि । तैः १ । ४ । S ७ ॥ ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy