SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ( ३५३ ) प्रियङ्गवः ] प्रायणीयः (यागः ) स्वर्ग वा एतेन लोकमुपप्रयंति यत् प्रायणीयस्तत्प्रायणीयस्य प्रायणीयत्वम् । ऐ० १ ७ ॥ आदित्य एव प्रायणीयो भवति । श० ३ । २ । ३ । ६ ॥ अथ यत् प्रायणीयेन यजन्ते । अदितिमेव देवतां यजन्ते । श० १२ । १ । ३ । २ ।। प्राणो वै प्रायणीयः । ऐ० १ । ७ ॥ प्रायणीयम् (ग्रहः ) प्रायणीयेन वा अह्ना देवाः स्वर्ग लोकं प्रायन्यत् प्रायस्तत् प्रायणीयस्य प्रायणीयत्वम् । तां० ४ । २।२॥ 39 "1 "" 33 "9 "" 66 ::: 39 " प्राणापानावेव यत्प्रायणीयोदयनीये । कौ० ७ । ५ ॥ 99 प्राथणीयोदयनीयौ ( यशस्य ) बाहू प्रायणीयोदयनीयौ । श० ३।२। ३ । २० ॥ यदमुत्र राजानं प्रेष्यन्नुपप्रेष्यन्यजते । तस्मात्प्रायणीयं नाम । श० ४ | ५ | ११२ ॥ Prg प्रायणीयमहः । तां० १० । ५ । ४॥ त्रिवृत्मायणीयमहः । तां० १० | ५ | ४ ॥ प्रावित्रम् यज्ञो वै प्रावित्रम् । श० ११५ । २ । १ ॥ प्रावृट् तस्मात्प्रावृषि सर्वा वाचो वदन्ति । तै० १ | ८ | ४ | २ ॥ प्राशित्रम लोकः प्राशिश्रम् । श० ११ । २ । ७ । १६ ।। प्रासहा सेमा वा इन्द्रस्य प्रिया जाया बावाता प्रासहा नाम । ऐ० ३ । २२ ॥ ब्रह्म प्रायणीयमहः । तां० ११ । ४ । ६, ६ ॥ ततिर्वै यज्ञस्य प्रायणीयम् । कौ० ७ ॥ ६ ॥ सेना ह नाम पृथिवी (= विस्तीर्णेति सायण: ) धनञ्जया विश्वव्यचा अदितिः सूर्यत्व । इन्द्राणी देवी प्रासहा ददाना । तै० २ । ४ । २ । ७ ॥ इन्द्रो वै प्रासहस्पतिस्तुविष्मान् । ऐ० ३ । २२ ॥ "" प्रियङ्गवः प्रियङ्गतण्डुलैर्जुहोति । प्रियाङ्गा ह वे नामेते । पतेर्वे देवा अभ्वस्याङ्गानि समदधुः । तै० ३ । ८ । ६४ । ६ ॥ स (रुद्रः) एतं रुद्रायाऽऽर्द्राय मैयङ्गवं चरुं पयसि निरषपत् । ततो वै स पशुमानभवत् । तै० ३ । १ । ४ १४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy