SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ (३४७ ) प्राणः] प्रायः प्राणायशः । श०।१४।५।२।५॥ " अय यत्प्राणा अभयन्त तस्मादु प्राणा धियः । श० ६।१। १।४॥ " प्राणा द्विदेवत्याः । ऐ०२।२८॥ , प्राणाद्रिदेवत्याः । कौ० १३ । ५, ६ ॥ " प्राणो ह वाऽ अस्य ( यज्ञस्य ) उपाशुः । श०४।१।१।१॥ " अथवा उपांशुः प्राण एव । कौ० १२॥ ४॥ , प्रायो छुपा शुरिमा (पृथिवीं) व प्राणानभिप्राणिति । श०४।१।२।२७ ॥ " उपाश्वायतनो बै प्राणः । श०१०।३।५।१५ ।। , प्राणा वै त्रिवृत् । ता०२।१५।३॥३॥६॥३॥ , विद्ध मणः।०३।२।३।३॥ ., जय इमे पुरुषे प्राणा। श०१।३।५।१३॥ " सपा भयं श्रेधा विहितः प्राणा, प्राणो ऽपानो व्यान इति । कौ०१३।६॥ .. यो वै प्राणाप्राण उदानो व्यानः । श०६।४।२।५।६। ४।२।१०।। , प्राणो वा अपानो ज्यानस्तिस्रो देव्यः । ऐ०२।४॥ .. पाधा विहितो वाऽभयर्थ शीर्षन्प्राणो मनो वाक् प्राणश्चक्षुः भोत्रम् ।।०४।२।२।५॥ ,, पस्तुनेति यजन्ति प्राणमेव तयजमाने दधति । कौ० १३ ॥ ९ ॥ , परवा इमे शीर्षन्प्राणा श०१२।६।१।६ ॥ १४।१। ३॥३२॥ , पढि प्राणE IN०६।७।१।२०॥ , सप्त शिरसि प्राणा: । तां०३।१४ । २॥ २२।४।३।। , सप्तशीर्षन्प्राणाः। श०४।५।२८॥ , सप्त वेशीषमाणाः। ऐ०१।१७ ॥ तै०१।२।३१३॥ , भटौप्राणा०९।२।२।६॥ ,, मरमाणा | श० ६।३।१।२१ ।। ६।८।२।१० ॥ ता० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy