SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ( ३३७ ) प्राणः प्राजापत्यो यज्ञःप्राजापत्येनैव यज्ञेन यजते कामप्रेण । अपुनार (=पुन मरणरहितामवस्थाम् ) एव गच्छति । तै० ३।६॥ २२।४॥ पागा: यव प्राणेनानमात्मन्प्रणयते नत्प्राणस्य प्राणत्वम् । श. १२ । ४।१।१४॥ , प्रेति ('प्र' इति ) वै प्राण एति ('पा' इति ) उदानः । श. १।४।१।५॥ ,, उद्यन्नु खलु वा मादित्यः सर्वाणि भूतानि प्रणयति तस्मादेनं प्राण इत्याचक्षते । ऐ० ५। ३१ ॥ , तदसौ वा मादित्यः प्राणः। जै० उ०४।२२ ॥ ९॥ , आदित्यो वै प्राणः । जै० उ०४।२२।११॥ " उद्यत इव हायं प्राणः। ष०२।२॥ , प्राणो वाऽ अर्क: । श० १०।४।१।२३ ॥१०।६।२।७॥ प्राणो वै सविता । ऐ०१।१६ ॥ , प्राणो हवाऽ अस्य सविता । श०४।४।१।५॥ प्राण एव सविता । श० १२।९।१ । १६ ॥ गो० पू० १॥ ३३ ॥ ,, प्राणो वे सावित्रग्रहः । कौ०१६ । २॥ , प्राणः सोमः । श०७।३।१।२॥ प्राणः ( यज्ञस्य) सोमः । कौ०६।६ ॥ प्राणो हि सोमः। तां०९।६।१, ५ ॥ , प्राणी वे सोमः । श० ७ । ३ । १ । ४५ ॥ , चन्द्रमा घे प्राणः । जै० उ०४।२२। ११ । , प्राणो पाऽ अग्निः । श०२।२॥ २॥ १५ ॥४।५।१।६८॥ , सदग्नि प्राणः । जै० उ०४ । २२ । ११ ॥ " प्राणा अनिः । श०६।३।१।२१ ।। ६ । ८।२।१०॥ " ते धाऽ एते प्राणा एव यदू (आहवनीयगार्हपत्यान्वाहार्यपचना ख्याः ) अग्नयः । श०२।२।२।१८ ॥ " प्राणो ऽमृतं तवचने रूपम् । श०१०।२।६।१८॥ " अमृतमु वै प्राणाश०६।१।२१३२॥ , प्रायो बै जानलेवाः स हि जानानां वेद ऐ०२।३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy