SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ (प्रजापतिः ( ३२२ ) प्रजापतिः इमे लोकाः प्रजापतिः। श०७।५।१।२७ ॥ , प्रजापतिर्वाऽ प्रतीमान् ( त्रीन् ) लोकांश्चतुर्थः । श० ४। ६।१।४॥ द्यावापृथिवी हि प्रजापतिः। श०५।१।५।२६ ॥ प्राजापत्यो दाऽ अयं ( भू- ) लोकः । तै० १ । ३ । ७ ॥५॥ प्रजापति पृथिव्यै जनिता । श. ७।३।१। २० ॥ सप्तविधो वाऽ अग्रे प्रजापतिग्सृज्यत । श० १०।२।३।१८॥ स एव पुरुषो प्रजापतिरभवत् । सलपुरुषो ह्ययं पुरुषः (प्रजापतिः ) यश्चत्वार आत्मा त्रय: पक्षपुच्छानि । श०६। १ । १।५-६॥ यान्वै तान्त्सप्त पुरुषान् । एकं पुरुषमकुर्वन्त्स प्रजापतिरभयत् । श० १०।२।२।१॥ एक उ वै प्रजापतिः । कौ० २९ ॥ ७॥ प्रजापतिर्वा एकः । तै०३।८।१६ । १॥ एको वै प्रजापतिः। तां० १६ । १६ । ४॥ प्रजापतिर्वा इदमेक आसीत् । तां०१६।१।१॥ प्रजापति वा इदमप्र एक एवास । श०२।२।४।१॥ प्रजापतिर्वा इदमन आसीदेक एव। श०७।५।२६॥ प्रजापति, इदमेक एवान आस । सो ऽकामयत प्रजायेय भूयान्त्स्यामिति । ऐ०२। ३३ ।।। प्रजापतिर्वा इदमेक असीतू सोकामयत बहु स्यां प्रजायेयेति । तां०४।१।४॥ प्रजापतिर्वावेदमन आसीत् । सो ऽकामयत बहुस्स्याम्प्रजा. येय भूमान गच्छेयमिति । जै० उ०१ । ४६ ।१॥ प्रजापतिरकामयत बहु स्याम प्रजायेयेति। तां०६।१।१॥ ६ । ५ । १॥ ७।५।१॥ ७।६।१॥ १०।३।१॥ स (प्रजापतिः) तूष्णी मनसाध्यायसस्य यन्मनस्यासीत्तद वृहत्समभवत् । स आदीधीत गर्भो के मे ऽयमन्तहिंतस्तं वाचा प्रजनया इति । स वाचं व्यसृजत (मैत्रायणीसंहितायाम् ४।२।१:-स मनसात्मानमध्यायत् सो ऽन्तर्वाणभबतू)। तां०७।६।१-३॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy