SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ [प्रजापतिः ( ३२०) प्रजापतिः सत्यहि प्रजापतिः । श० ४।२।१।२६ ॥ प्रजापति गार्हपत्यः । कौ० २७ । ४॥ प्रजापतेर्वा एतौ स्तनौ यद् घृतश्च्युनिधनञ्च ( साम ) मधुश्च्युन्निधनञ्च (साम), यज्ञो वै प्रजापतिस्तमेताभ्यां दुग्धे यङ्कनमडून्मयत तन्दुग्धे । तां० १३ । ११ । १८ ॥ घृतश्च 2 मधु च प्रजापतिरासीत् । ते०३।३।४।१॥ प्रजापतिात्मा । श०६।२।२।१२॥ आत्मा ह्ययं प्रजापतिः । श० ४।६।१।१॥११ । ५। आत्मा वै प्रजापतिः । श०४।५।९।२॥ पुरुषः प्रजापतिः । श०६।२।१। २३ ॥ ७।१।१। ३७॥ पुरुषो हि प्रजापतिः । श०७।४।१ । १५ ॥ प्राजापत्यो वै पुरुषः । ते० २।२।५ । ३ ॥ पुरुषो वै प्रजापतेनेदिष्ठम् । श. ४।३।४।३॥५।१। , एष उ एव प्रजापतियों यजते । ऐ० २। १८ ॥ __ यजमानो होव स्वे यज्ञे प्रजापतिः । श०१।६।१।२०॥ पितरः प्रजापतिः । गो० उ० ६ । १५॥ , अशुवै नाम प्रहः स प्रजापतिः । श०४।१।१ । २॥ प्रजापीतर्वाऽ एष यद शुः ( प्रहः )। श०४।६।१।१॥ प्रजापतिह वा एष यदछशुः (ग्रहः) । श० ११ । ५। ऋषभो वै पशूनां प्रजापतिः । श० ५।२।५ । १७ ॥ प्रजननं प्रजापतिः। श०५।१।३।१०॥ ". स प्रजापतिरब्रवीदथ कोहमिति यदेवैतदवोच इत्यत्रवीत्ततो वै को नाम प्रजापतिरभवत्को वै नाम प्रजापतिः । ऐ० ३। २१॥ को हि प्रजापतिः। श०६ । २।२।५।। को वै प्रजापतिः । मो० उ० ६ ॥ ३॥ .. प्रजापतिर्वे कः । ऐ० ३१ ३८॥६२१ ॥ को० ५।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy