________________
पृथिवी ] पृथिवी तस्मावाहुर्यावती वेदिस्तावती पृथिवीति । श०१।२।५।७॥ ,, यावती वै वेदिस्तावती पृथिवी । श० ३ । ७।२।१॥ ., यावती वै वेदिस्तावतीयम्पृथिवी । जै० उ०१।५। ५ ॥ ,, वेदि। परो ऽन्तः पृथिव्याः । तै० ३।६।५।५॥ ,, तस्याः (पृथिव्याः) एतत्परिमितं रूपं यदन्तर्वेद्यथेष भूमा
ऽपरिमितो यो बहिर्वेदि । ऐ० ८।५॥ , इयं (पृथिवी ) धै खयमातृण्णा ( इष्टका)। श० ७ । ४ ।
२।१॥ , इयं (पृथिवी) वै श्रीः । ऐ०८॥५॥ " श्रीर्वाऽ इयं (पृथिवी ) तस्माद्यो ऽस्यै भूयिष्ठं विन्दते स एव
श्रेष्ठो भवति । श० ११ । १ । ६ । २३ ॥ , तस्माद्यो ऽस्य ( पृथिव्यै) भूयिष्ठं लमते स एव श्रेष्ठो भवति ।
श० १२।६।१।४॥ , तस्य पुथिवी सदः । तै०२।१।५।१॥ , यम्मृदियं (पृथिवी ) सत् । श० १४।१।२।६॥ , इयं ( पृथिवी ) वै वल्मीकवपा। श० ६।३ । ३ । ५ ॥
श्रोत्र यतत्पृथिव्या यवल्मीकः । तै० १।१ । ३॥ ४॥ ॥ इयं (पृथिवी) याज्या। श०१।७।२। ११ ॥ ., इय (प्रथिवी) हि याज्या। श०१।४।२।१६ ॥ , घागिति पृथिवी । जै० उ० ४ । २२ । ११ ॥ , इयं (पृथिवी ) चे वाक् । श०४।६।।१६॥ ,, बागेवायं (पृथिवी-) लोकः । श० १४ । ४।३ । ११ ॥ , इयं (पृथिवी) वै धागदो ( अन्तरिक्षम् ) मनः। ऐ० ५। ३३॥ , पृथिवी भुवा (ध्रुवा=स्थिरा-अचला=पृथिवी ॥ श्रमरकोषे
२।१ । २ ।०३।३।१।२॥३।३।६।११ ॥ इयं (पृथिवी) एव ध्रुवा । ( ध्रुवापृथिवी-वैजयन्तीकोषे द्वपक्षरकांडे नानालिङ्गाध्याये श्लोक ४४॥) । श० १ । ३ ।
२।४॥ ,, इयं ( पृथिवी ) धै जगत्यस्याथ हीद सर्व जगत् । श६ ।
२।१। २६ ॥६।२।२ । ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org