SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ( २८५ ) पुत्रः] भरीमभिरित्येतत् । श०७।५।१।१०॥ पिलिप्पिला श्रीवं पिलिप्पिला। तै० ३।९।५।३॥ श० १३ । २ । पिशङ्गिला रात्रि पिशङ्गिला । ते० ३ । ९ । ५।३॥ , अहोरात्र 4 पिशंगिले। श० १३।२।६ । १७ ॥ पिशाबः अथ यः कामयेत पिशाचान् गुणीभूतान पश्ययमिति...... । सा० वि० ३।७।३॥ पीतुदारु (="उदुम्बर इति केचिद्दवदारुरन्ये” इति सायणः) (अग्ने) यदस्थि तत्पीतुदारु । तां० २४ । १३ । ५॥ ,, शरीर देवास्य (अग्ने) पीतुदारु । श०३।५।२।१५॥ , अथ (प्रजापतेः)यदापोमयं तेज आसीत् । यो गन्धा स सार्ध समवहुत्य चक्षुष्ट उदभिनत्म एष वनस्पतिरभवत्पीतुदारुस्तस्मात्स सुरभिर्गन्धाद्धि समभवत्तस्मादु ज्वलनस्तेजसो हि समभवत् । श०१३।४।४।७॥ पुभिजकस्थला ( यजु०१५ । १५) (अग्ने:) पुजिकस्थला चक्रतु स्थला चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिा सेना च तु ते समितिश्च । ।०८।६।१।१६ ॥ पुण्डरीकम अहिरस: सुवर्ग लोकं यन्तः । अप्सु दीक्षातपसी प्रावेश __ यन् । तत्पुण्डरीकमभवत् । तै०१ । ८ । २११॥ ___ यानि पुण्डरीकाणि तानि दिवो रूपम् । तानि नक्षत्राणा) रूपम् । श०५।४।५।१४ ॥ , "पुष्करम्" शब्दमपि पश्यत । पुण्यं कर्म पुण्यं कर्म सुकृतस्य लोकः। तै०३।३।१०।२॥ , ये हि जनाः पुण्यकृतः स्वर्गलोक यन्ति तेषामेतानि (नक्षत्राणि) ज्योती षि । श० ६ ५।४।८॥ पुत्रः पुन्नाम नश्कमनेकशततारं तस्मात् प्राति पुत्रस्तत्पुत्रस्य पुत्त त्वम् । गो० पू०१।२॥ , पुत्रो वै वीरः ( यजु०४।२३)। श०३।३।१।१२॥ ... आत्मासि पुत्र मा मृथाः स जीव शरदः शतम्।मं०१।५।१८॥ , पुत्रो हि हदयम् । त०२।२।७॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy