SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ [ पर्णः ( २६४ ) परुच्छेपः असुरीन्द्रं प्रत्यक्रमत पर्वन्पर्वन्मुष्कान्कृत्वा तामिन्द्रः प्रतिजिगीषन्पवन्पर्वञ्छेपांस्यकुरुत । कौ० I २३ ॥ ४ ॥ इन्द्र उ वै परुच्छेपः । कौ० २३ | ४ ॥ " परो रजाः एष वाव स परो रजा इति होवाच । य एष (सूर्यः) तपति । तै० ३ | १० | ९ ॥ ४ ॥ पर्जन्य: ( अर्वाग्वसुः = पर्जन्यः, यजु० १५ । १९ ) अथ यदर्वाग्वसुरित्याहातो ( पर्जन्यात्) हार्वाग्वसु वृष्टिरनं प्रजाभ्यः प्रदीयते । 39 39 99 "" 99 ܖܖ "" 39 " دو श० ८ । ६ । १ । २० ॥ पर्जन्यो मे मूर्ध्नि श्रितः । तै० ३ | १० |८|८ ॥ पर्जन्यो वा उद्गाता । श० १२ । १ । १ । ३॥ क्रन्दतीव हि पर्जन्यः । श० ६ । ७ । ३।२॥ पर्जन्यः सदस्यः । गो० पू० १ । १३ ॥ पर्जन्यः ( संवत्सरस्य ) वसोर्धारा । तै० ३ | ११ | १० | ३॥ तान् ( देवान् ) आदित्यः पर्जन्यः पुरोबलाको भूत्वा ऽभिप्रेत्तान् दृष्ट्या ऽशन्या विद्युता ऽहन् । ष० १ । २ ॥ पर्जन्यो वै भवः पर्जन्याद्धीद सर्वे भवति । ० ६ | १ | ३ । १५ ।। पर्जन्यो वा अग्निः । श० १४ । ६ । १ । १३ ॥ पभिः पर्जन्यैर्वा मारुतैर्वा ( पशुभिः ) वर्षासु ( यजते ) । श० १३ । ५ । ४ । २८ ॥ तौ ( अनड्वाहौ ) यदि कृष्णौ स्यातामन्यतरो या कृष्णस्तत्र विद्याद्वर्विष्यत्यैष्मः पर्जन्यो वृष्टिमान् भविष्यतीति । श० ३ | ३ । ४ । ११ ॥ पर्णः (= पलाशः) तस्य ( सोमस्य ) पर्णमच्छिद्यत तत्पर्णो भवत् तत्प र्णस्य पर्णत्वम् । तै०१ । १ । ३ । १० । ३ । २।१।१॥ तृतीयस्यामितो दिषि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत्परार्णो ऽभवत् । तत्पराणस्य पर्णत्वम् । तै० १ । १ । ३ । १० ॥ ३ । २। १ । १ ॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy