SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ [परिमादः ( २६२ ) ( "स्पराणि" शब्दमपि पश्यत )। तां० ४।५।३॥ परावतः ( ऋ० १०। ६३ । १ ) अन्तो वै परावतः।ऐ०५।२॥ कौ० २२॥ ५॥२३ । ७॥ परावसुः परावसुर्ह वै नामासुराणा होता । श० १।५।१।२३॥ ("पराग्वसुः" शब्दमपि पश्यत ) परिक्षित् अग्निीमाः प्रजा परिक्षेत्यग्निं हीमाः प्रजाः परिक्षियन्ति । ऐ० ., अग्निर्व परिक्षित् । ऐ०६। ३२ ॥ गो० उ०६।१२॥ , संवत्सरो वै परिक्षित संवत्सरो हीदं सर्व परिक्षियतीति । गो० उ०६ । १२॥ ,, संवत्सरो वै परिक्षित् । ऐ०६॥ ३२॥ परिचरा यजमान: परिचरा । तां०३।१।३॥३।३।२॥ ३।८। ३॥३॥ १२ ॥ ३॥ परितस्थुषः इमे वै लोकाः परितस्थुषः । तै०३।१।४।२॥ परिधयः परिधीन परिदधाति । श०१।३ । ३ । १३.॥ ,, दिशः परिधयः। ऐ० ५। २८ ॥ तै०२।१।५।२॥ , इमे वै लोकाः परिधयः । तै० ३।८।१८ ॥४॥ , गुप्त्यै वा अभितः परिधयो भवन्ति । श०१।३।४।८ ॥ परिधानीया दिशः परिधानीया । जै० उ०३।४।२॥ , श्रोत्रम्परिधानीया । जै० उ०३।४।३॥ , प्रतिष्ठा परिधानीया । कौ० १५ । ३॥ १६ ॥ ४॥ , प्रतिष्ठा वै परिधानीया । गो० उ०३।२१, २२॥ परिपतिः मनो वै परिपतिः । गो० उ० २।३॥ परिप्लवम् देवचक्रं वा एतत्परिप्लवम् । कौ० २०।१॥ परिभूश्छन्दः ( यजु० १५ । ४) दिशो वै परिभूश्छन्दः। श० ८।५। २।३॥ परिमरः यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो भ्रातृव्याः परि सपत्ना म्रियन्ते । ऐ० ८ । २८ ॥ परिमादः (बहुवचने) त्वक् च वा एतल्लोम च महाव्रतस्य यत्परिमादः। तां०५।६।११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy