SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ [ परमं व्योम ( २६० ) पया: आपो हि पयः । कौ०५ ॥ ४ ॥ गो० उ० १ । २२ ।। अपामेष ओषधीना रसो यत्पयः । श० १२ । ८ । २ । १३ ॥ एष ह वै सर्वासामोषधीनां रसो यत्पयः । कौ० २ । १ ॥ पयो वा ओषधयः । तै० ३ । ७ । १ । ५, ६, ७, ८ ॥ सोमः पयः । श० १२ । ७ । ३ । १३ ॥ "" 23 " 99 99 99 19 99 99 ४।६ ॥ वैश्वदेवं हि पयः । गो० उ० १ । १७ ॥ पितृदेवत्यं पयः । कौ० १० ॥ ६ ॥ वायव्यं पयो भवति । श० २ । ६ । ३ । ६ ॥ स (वनस्पतिः ) उ वै पयोभाजनः । कौ० १० । ६ ॥ "" पयया यदस्मात् ( प्रजापतेः ) तद्वेतः परापतदेषा सा पयस्या मैत्रा " "" 20 वरुणी । श० ६ । ५ । १ । ५६ ॥ मैत्रावरुणी पवस्या | श० २ । ४ । ४ । १४ ॥ मैत्रावरुणी पयस्या भवति । श० ५ । ५ । १ । १ ।। मित्रावरुणयोः पयस्या । श० ४ । २ । ५ । २२ ॥ एतद्वै मित्रावरुणयोः स्वं हविर्यत्पयस्या । कौ० १८ । १२ ॥ संस्थितायां चोदवसानीयायां मैत्रावरुण्या पयस्यया यजेत तस्या उक्तं ब्राह्मणं नैतयानिष्ट्वाग्निचिन्मैथुनं चरेतेति । कौ० १९ । ७ ॥ योषा पयस्या रेतो वाजिनम् । श० २ । ४ । ४ । २१ ॥ २ । ५ । १ । १६ ॥ परं रजः (यजु० १३ । ४४ ) श्रोत्रं वै पर रजो दिशो ने श्रोत्रं दिशः परं रजः । श० ७ | ५ | २ । २० ॥ परमं व्योम ( यजु० १३ । ४२, ४४ ) इमे वै लोकाः परमं व्योम । श० ७ । ५ । २ । १८९, २०॥ "" 333 39 सौय्यै पयः । तै० ३ । ९ । १७ । ४ ॥ जागतमयनं भवति पशुकामस्येडानिधनं पयसामुष्मिँलोक उपतिष्ठते । तां० १३ । ४ । १० ॥ I " ऐन्द्रं पयः । गो० उ० १ । २२ ॥ तद्यदेवात्र पयस्तम्मित्रस्य, सोम एव वरुणस्य । श० ४ । १ । 91 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy