SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ [ पथ्या स्वस्तिः ( २५८ ) पत्नी श्रियै वाऽ एतद्पं यत्पत्न्यः । श० १३ । २।६। ७ ॥ ., श्रिया वा एतद्रपम् । यत्पत्न्यः । तै०३। ।४।७-८॥ , गृहा वै पल्यै प्रतिष्ठा । श०३।३।१।१०॥ ,, गार्हपत्यभाजो वै पत्न्यः । कौ०३।६॥ , अयशो वा एषः । योऽपत्नीकः । तै०२।२।२।६॥ तस्मादपत्नीको ऽप्यग्निहोत्रमाहरेत् । ऐ०७।६॥ ,, अथो अर्यो वा एष प्रात्मनः। यत्पत्नी । तै०३।३।३।५॥ ,. जघना? वा एष यज्ञस्य यत्पत्नी । श०१।३।१।१२॥२॥ ५।२।२६॥३।८।२२॥ , पूर्वाधों वै यज्ञस्याध्वर्युर्जघनार्धः पत्नी । श०१।९।२।३ ॥ , पत्नी धाय्या। गो० उ०३ । २१, २२ ॥ ऐ०३।२३ ॥ ,, पत्नी स्थाली । तै० २।१।३।१ ॥ ,, पत्नीभाजनं वै नेष्टा । ऐ०६।३॥ गो० उ०४।५॥ .. अन्तभाजो वै पत्न्यः । कौ०१६ । ७॥ , चतलो जायाः (=पल्य:) उपकप्ता भवन्ति । महिषी वावाता परिवृक्ता पालागली । श० १३ । ४।१।८॥ , सा (सुकन्या) होवाच यस्मै मां पिता ऽदाम्नवाहं तं जीवन्तर हास्यामीति । श०४।१।५।९॥ ("जाया," "योषा," "स्त्री" इत्येतानपि शब्दान् पश्यत) पथिकृत् अग्नि पथिकृत् । कौ० ४ । ३ ॥ , अग्नि पथः कर्ता । श० ११ । १।५।६॥ पथ्या स्वस्तिः वाग्वै पथ्या स्वस्तिः । कौ०७।६ ॥ श०३।२।३।८॥ ४।५।१॥४॥ वाघ्येषा (पथ्या स्वस्तिः ) निदानेन । श० ३।२।३।१५॥ सा (पथ्या स्वस्तिः) उदीची दिशं प्राजानात् । कौ० उदीचीमेव दिशम् । पथ्यया वस्त्या प्राजानंस्तस्मादत्रीसराहि वाग्वदति कुरुपश्चालना । श० ३।२।३।१५॥ (हे देवा! यूयं) मयैव (पथ्यया) प्राची दिशं प्रजानाथ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy