SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ , [निष्केवल्यम् ( २५० ) नितिः घोरा वै नितिः ।।०७।२।१।११ ॥ .. तिग्मतेजा वै निर्ऋतिः । श० ७।२।१।१०॥ , कृष्णा वै निऋतिः । श०७।२।१।७॥ नैर्ऋतो वै पाशः । श०७।२।१।१५ ॥ नैर्मता वै तुषाः । श०७।२।१।७॥ निर्धतेर्वा एतन्मुखं यद्वयांसि यच्छकुनयः। ऐ०२। १५ ॥ , या वाऽ अपुत्रा पत्नी सा नितिगृहीता । श०५।३।१।१३॥ निविदः निविद्भिर्त्यवेदयन्तन्निविदा निवित्त्वम् । तै०२।२।८।५॥ ,, (देयाः) निविद्भिर्यवेदयन् । श०३।४।३।२८ ॥ तं (यशं) वित्त्वा निविद्भिन्यवेदयन्यद्वित्वा निविद्भिर्यवेद यंस्तनिविदा निवित्त्वम् । ऐ०३।६॥ , अथो अन्नं निविद इत्याहुः । कौ० १५ । ३, ४॥ प्राणा वै निविदः । कौ० १५ । ३,४॥ स्वर्गस्य हैष लोकस्य रोहो यन्निविद् । ऐ० ३॥ १६ ॥ सौर्या वा एता देवता यनिविदः । ऐ०३।११॥ आदित्या निवित् । जै० उ० ३।४।२॥ अथ वै निविदसावेव यो ऽसौ (सूर्यः) तपत्येष हीदं सर्व निवेदयन्नति । कौ०१४।१॥ चक्षुर्निधित् । जै० उ०३।४।३॥ यदन्तरात्मरतन्नियित् । कौ०१५ । ३॥ गो० उ०३।२१-२२ ॥ ,, गर्भा वा एत उक्थानां यनिविदः। ऐ०३।१०॥ , पेशा वा पत उक्थानां यन्निविदः। ऐ०३।१०॥ , क्षत्रं निविद् । ऐ०२ । ३३ ॥ ३।१६॥ निषधः (सामधिशेषः) निषेधन (वै दवाः पशून्) पर्यगृहणन् । तां०१५॥ उत्सेधनिषेधौ ब्रह्मसामनी भवत उत्सेधेनवास्म पशूनुत्सिध्य निषेधेन परिगृह्णाति । तां० १९ । ७।४॥ निकवल्यम् (शस्त्रम्) निष्केवल्यं बह्वयो देवताः प्राच्यः शरयन्ते बह्वय ऊर्ध्वाः,अथैतदिन्द्रस्यैव निष्केवल्यं तनिष्केवल्यस्य निष्केवल्यत्वम् । कौ० १५॥ ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy