SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ नवा] ( २३६) धृतवतः एष (राजा) च श्रोत्रियश्चैतौ ह वै छौ मनुष्येषु धृतवती। श०५।४।४।५॥ धति: क्षेमो वै धृतिः । श० १३ । १ । ४।३॥ धना ( यजु० १३ । ३८) अन्नं वै धेनाः । श०७। ५। २ । ११ ॥ ,, धेना बृहस्पतेः पत्नी । गो. उ०२।६॥ धेनु: आपो वै धेनव आपो हीदं सर्वं हिन्वन्ति । कौ० १२।१॥ . ., माता धेनुः । श०२।२।१।२१॥५।३।१।४॥ , इयं ( पृथिवी ) वै धेनुः । श० १२।६।२ । ११ ॥ ,, वाग्वै धेनुः । तां० १८।६।२१॥ गो० पू०२।२१ ॥ ,, वाचमेव तद्देवा धेनुमकुर्वत । श०६।१।२।१७ ॥ ., वाचं धेनुमुपासीत । श० १४ । ८।६।१॥ ,, स धेन्वै चानडुहश्च ( मांसं ?) नाश्नीयाद्धेन्वनडुहो वाऽ इद ____ सर्व विभृतः। श०३ । १।२ । २१ ॥ , तदुहोवाच याज्ञवल्क्यो ऽश्नाम्येवाहं (धेन्वनडुहोमांसम् ?) असलं चेद्भवतोति ( पश्यत-का० श्रौ० सू०७ । ५३ ॥ भस्योपरि याशिकदेवकृता टीकाऽपि द्रष्टव्या ॥ इदं ब्राह्मणवाक्यं धर्मविरुद्धम् । अथवा केनचिदत्र प्रक्षिप्तं स्यात् ) । श० ३ । १।२।२१॥ "गौर" शब्दमपि पश्यत ॥ ध्रुवः ( प्रहः ) तथदेतं (असुराः) न शेकुरुधन्तुं तस्माद् ध्रुवो नाम । श०४।२।४।१६॥ ध्रुवम् यद्धै स्थिरं यत्प्रतिष्ठितं तद् ध्रुवम् । श० ८।२।१।४॥ , ध्रुवा सीदेति स्थिरा सीदेत्येतत् । श० ६।१।२।२८ ॥ ध्रुवा यश्चतुर्बुवायां गृह्णात्यनुष्टुभे तद् गृह्णाति............इयं (पृथिवी) पाऽ अनुष्टुषस्यै वाऽ इदछ सर्व प्रभवति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति । (ध्रुवापृथिवी-यादवप्रकाशकृते वैजयन्तीकोषे यक्षरकाण्डे नानालिङ्गध्याये श्लो०४४) । श०१। ३ । २ । १६ ॥ , इयं (पृथिवी) एव ध्रुया (ध्रुवा=स्थिरा-अचला-पृथिवी॥ अमरकोषे २।१।२॥)। श०१।३।२।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy