SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ( २३५ ) द्विपदा : (ऋचः) पुरुषो द्विपदाः । तै० ३ । ६ । १२ । ३ ॥ द्विपद द्विपाद्वाऽ अयं पुरुषः । श० २ | ३ | ४ | ३३ ॥ در در 31 93 " द्विप्रतिष्ठः द्विप्रतिष्ठः पुरुषः । गो०पू० ४ । २४ ॥ गो० उ०६ | १२ ॥ द्विप्रतिष्ठः (पुरुषः) । तै० ३ । ९ । १२ । ३ ॥ " द्विप्रतिष्ठो वै पुरुषः । ऐ० २ | १८ || २ | ३१ ॥ ५ । ३ । ६ । २ ॥ द्वियजु: ( इष्टका ) श्रोणी द्वियजुः । श० ७ । ५ । १ । ३५ ।। यजमानो वे द्वियजुः । श० ७ । ४ । २ । १६, २४ ॥ fars: व्युष्टिर्वा एव द्विरात्रः । तै० १ । ८ । १० । ३ ॥ द्वैगतम् ( साम ) द्विगद्वा एतेन भांगवो द्विः स्वर्ग लोकमगच्छदागत्य पुनरगच्छद् द्वयोः कामयोरवरुध्यै द्वैगतं क्रियते । तां० १४ । ९ । ३२ ॥ द्वयुदासम् (साम) द्वयुदासं भवति स्वर्गस्य वा एतौ लोकस्यावस्सानदेशौ पूर्वेणैव पूर्व्वमहः संस्थापयन्त्युत्तरेणोतरमहरभ्यतिवदन्ति । तां० ५ । ७ । ४ ॥ (ध) धनम् अन्यस्मे नुम्णानि धारयेत्यक्रुध्यन्नो धनानि धारयेत्येवैतदाह । (नृम्णानि धनानि ) । श० १४ । २ । २ । ३० ॥ इहैव रातयः सन्तु ' ( यजु० ३८ । १३ ) इतीहैव नो धनानि सन्त्वित्येवैतदाह ( रातयः = धनानि ) । श० १४ । २ । २ । ३६ ॥ राष्ट्राणि वै धनानि । ऐ० ८ । २६ ॥ " 19 द्विपाद्वै पुरुषः । ऐ०४ | ३ ॥ ५ । १७,१६,२१ ॥ गो०पू०४।२४ ॥ गो०० ६ । १२ ॥ तै० ३ । ९ । १२ । ३ ॥ द्विपाद्यजमानः । कौ० १६ । ११ ॥ तां० ४ । ४ । ११ ॥ तै० । १ । ७/४/४ ॥ चन्द्रमा द्विपात्तस्य पूर्वपक्षापरपक्षौ पादौ । गो० पू० २ | ८ ॥ तस्माद् द्विपाच्चतुष्पाद मन्ति । तै० २ । १ । ३ ।९॥ ( د. धरुणः ] तस्माद्धिरण्यं कनिष्ठं धनानाम् । तै० ३ । ११ । ६ । ७ ॥ " धनुः वार्धनं वै धनुः । श० ५ | ३ | ५ | २७ ॥ धरणः धरुणो मातरं धयनित्यग्निमेवैतत्पृथिवीं धयन्तमाह । श० ४ । ६। ६।६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy