SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ [देवाः (२१८) दित्याः प्रजापतिश्च वषटकारच ! ता०६।३।५॥ देवाः (प्रयस्त्रिंशत्-) अष्टौ बसव एकादश रुद्रा द्वादशादित्या प्रजापतिश्च वषट्कारश्च । ऐ०२।१८, ३७ ॥३२२ ॥ ,, अष्टौ वसव एकादश रुद्रा द्वादशादित्या धाग्द्वात्रिंशी स्वरस्खय खिशस्त्रयस्त्रिंशद् देवाः । गो० उ०२ । १३ ॥ , प्रयस्त्रिंशद्वै देवाः सोमपात्रयस्त्रिंशदलोमपा अष्टौ घसव एका दश रुद्रा द्वादशादित्याः प्रजापतिश्च वषटकारश्चैते देवाः सोमपा एकादश प्रयाजा एकादशानुयाजा एकादशोपयाजा एते ऽसोमपाः पशुभाजनाः । ऐ०२ । १८ ॥ अखिशद्वै सोमपा देवता याः सोमाहुतोरन्वायत्सा अष्टौ घसव एकादश रुद्रा द्वादशादित्या इन्द्रो द्वात्रिंशः प्रजापतिस्त्रयलि. शस्त्रयस्त्रिंशत्पशुभाजनाः। कौ० १२॥ ६॥ कतमे ते ( देवाः) त्रयनिशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्तऽ एकत्रिशदिन्द्रश्चैव प्रजापतिश्च । २० ११।६।३।५॥ ,, कतमे ते ( देवाः) प्रयश्च त्री च शता प्रयश्च त्री च सहस्रति ॥ स ( याज्ञवल्क्यः ) होवाच । महिमान एवैषां । देवानां) पते प्रयस्त्रिशत्त्वेव देवा इति । श० ११ । ६।३।४-५॥ पश्चधा वै देवा व्युत्क्रामन् अनिर्वसुभिः, सोमो रुद्रः, इन्द्रो मरुनि, धरुण मादित्यैः, वृहस्पतिश्चैिर्देवैः। गो० उ०२॥२॥ तस्य वा एतस्य वाससः। अग्नेः पर्यासो भवति वायोरनुछादो नीविः पितृणा सणां प्रघातो विश्वेषां देवानां तन्तव भारोका नक्षत्रणामेव हि वाऽ एतत्सर्वे देवा अन्वायत्ताः। श.३।१।२।१॥ , अनिर्वायुरादित्य एतानि हतानि. देवाना दयानि ( यजु० १६। ४६)। श०६।११। २३ ॥ ,, अग्नि देवानामवमो विष्णुः परमस्तदन्तरण सर्वा अन्या देवताः। ऐ०११॥ , तघदेतस्मिन्नाके स्वर्ग लोके देवा असीदस्तस्माद्देवा नाकसदः । श०८।६।१।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy