SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ (२१५ ) देवाः ऽस्मै समाना: श्रेष्टपाय । क्षत्रस्येवास्य प्रकाशो भवति य एवं वेद । तां० १५ । ३ । ३०-३१ ॥ देवस्थानम् (साम) देवस्थानेन वै देवाः स्वर्ग लोके प्रत्यतिष्ठन् । तां० १५ । ३।२६ ॥ देवस्थानं भवति प्रतिष्ठायै । तां १५ । ३ । २८ ॥ देवा अपाव्याः प्राणा वै देवा पाव्याः । ते० ३ । ८ । १७ । ५ ॥ देवा अभिद्यव: मासा देवा अभिधवः । गो० पू०५।२३ ॥ दवा प्राज्यपा: प्रयाजानुयाजा वै देवा प्राज्यापाः । श०१ । ४।२। १७ ॥१।७।३।११॥ देवा पाशापाला: शतं वै तल्प्या राजपुत्रा देवा पाशापालाः । तै०३। 018 ३॥ देवाः दिवा वै नोऽभूदिति । तदू देवानां देवत्वम् । ० २।२।६ ॥ , दिवा देवानसृजत नतमसुरान् यहिवा देवानसृजत तद् देवानां देवत्वम् । ष०४।१॥ , तस्मै मनुष्यान्ससृजानाय ( प्रजापतये) दिवा (=दिवसः) देवत्रा (धोतनशील इति सायणः ) अभवत् । तदनु देवान सृजत । तद् देवानां देवत्वम् । तै०२।३।।३॥ , तदू देवानां देवत्वं यदू दिवमभिपधासृज्यन्त । श० ११ ।१। ६७॥ तदेव देवानां देवत्वं यदस्मै ससृजानाय दिवेवास। श० ११ । १।६।७॥ , मा ह वाऽ अग्रे देवा आसुः। स यदैव ते संवत्सरमापुरथा मृता भासुःश० ११।१।२। १२ ॥ , मा हवाऽ अप्रे देवा पासुः । स यदैव ते ब्रह्मणापुरथामृता आसुः। श० ११ ।२।३।६ ॥ , (यथा वै मनुष्या एवं देवा अग्र आसन्......त एतं चतुर्वि. शतिरात्रमपश्यन्ताहरन्तेनायजन्त ततो वै तेऽवति पाप्मानं मृत्युमपहत्य दैवी सदमगच्छन्-तैत्तिरीयसंहितायाम् ७।४।२।१॥) , एतेन 2 (अष्टराण) देवा देवत्यमगच्छन् । देवत्वं गच्छति य एवं वेद । वां० २२।११।२-३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy