SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ( १६८ ) त्व त्वक्सूददोहाः । श० ८ | १ | ४|५ ॥ त्वष्टा वाग्वै त्वष्टा वाग्धीदं सर्वं ताष्टीव । ऐ० २ । ४ ॥ [ त्वाष्ट्रीसाम 33 39 "" " " " "" ܕܪ " 39 " 22 39 " 19 39 39 त्वष्टृर्ह वै पुत्रः । त्रिशीर्षा षडक्ष श्रास तस्य त्रीण्येव मुखान्यासुस्तद्यदेवंरूप आस तस्माद्विश्वरूपो नाम । श० १ । ६ । ३ । १ ॥ ५।५।४।२ ॥ 1 , त्वाष्ट्रं दशकपालं पुरोडाशं निर्वपति । श० ५ | ४ | ५ | ८ ॥ (श्रीः) त्वाष्ट्रं दशकपालं पुरोडाशं ( अपश्यत् ) । श० ११ । ४ । ३५॥ " (ऋ० १ । १२ । ६) इन्द्रो वै त्वष्टा । ऐ० ६ । १० ॥ त्वष्टा वै पशूनामष्टे । श० ३ । ७ । ३ । ११ ॥ त्वष्टुर्हि पशवः । श० ३ । ८ । ३ । ११ ॥ त्वष्टा पशूनां मिथुनाना रूपकृद्रूपपतिः । तै०२|५|७|४|| रूपकृत् । तै० ३ । ८ । ११ । २ ॥ त्वष्टा वै पशूनां मिथुनाना त्वष्टा वै पशूनां रूपाणां विकर्त्ता । ० ६ । १० । ३ ॥ त्वष्टा हि रूपाणि विकरोति । तै० २ । ७ । २ । १ ॥ त्वाष्ट्राणि वै रूपाणि । श० २ । २ । ३ । ४ ॥ त्वष्टा वै रूपाणामीशे । तै० १ । ४ । ७ । १ ॥ त्वष्टा वै रूपाणामीष्टे । श० ५ । ४ । ५ । ८ ॥ त्वष्टा रूपेण । तै० १ | ८ | १ | २ ॥ त्वष्टा (श्रियः) रूपाणि (आदत्त) । श० ११ । ४ । ३ । ३ ।। त्वष्टा वै रेतः सिक्तं विकरोति । कौ० ३ । ६ ॥ त्वष्टा 'वै सिकथं रेतो विकरोति । श० १ । ६ । २ । १० ॥ ३। 19 ७ १२ । ८॥ ४ । ४ । २ । १६ ।। रेतः सिक्तर्वै त्वाष्ट्रः । कौ० १६ ॥ ६ ॥ त्वष्टः समिधां पते । तै० ३ । ११ । ४ । १ । 1 " ( प्रजापतिः) त्वाष्ट्रमवि (श्रलिप्सत) | श० ६ । २ । १ । ५. ॥ वारुणी च हि त्वाष्ट्री चाविः । श० ७ । ५ । २ । २० ॥ त्वाष्ट्रं वडवमालभेत प्रजकामः । गो० उ०२ । १॥ 19 त्वाष्ट्रीसाम इन्द्रं वा श्रक्ष्यामयिणं भूतानि नास्वापयस्तमेतेन त्वष्ट्रur searपयस्तद्वाव तास्तर्ह्यकामयन्त ॥ काम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy