SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (१५५) गौः विराजो वा एतद्रपं यद्गौः। तां०४।६।३॥ , गौर्वे सार्पराज्ञी । कौ० २७॥ ४ ॥ ,, साहस्रो वाऽ एष शतधार उत्सः (यजु०१३ । ४९) यगौः । श० ७।५।२।३४॥ , स हैष सोमो ऽजस्रो ( यजु०१३ । ४३) यद्गौः। श०७।५। २।१९॥ , गौर्वे नचः । तै० ३ । ३।५ ॥४॥ ,, गौहिं देवानां मनोता । ऐ०२।१० ॥ ,, गौर्व देवानां मनोता। कौ०१०।६॥ , वैश्वदेवी वै गौः । गो० उ० ३ । १६ ॥ ,, माता रुद्राणां दुहिता वसूना, स्वसादित्यानाममृतस्य नाभिः। प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । म०२। ८।१५ ॥ , यदौस्तेन रौद्री । श०५।२।४।१३॥ ,, रौद्री गोः। तै०२।२।५।२॥ ,, आग्नेयो वै गौः । श०७।५।२।१६॥ , गौर्वाऽ इदछ सर्व विभर्ति । श०३।१।२:१४॥ महांस्त्वेव गोहिमेत्यध्वर्युः (आह) ॥ गोर्वे प्रतिधुक् । तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्याऽ पातञ्चनं तस्यै नवनीतं तस्यै घृतं तस्याऽ आमिक्षा तस्यै घाजिनम् । श०३ । ३ ३॥२॥ , मनुष्याणा घेतासु (गोषु क्षीरदध्यादिविषयाः) कामाः प्रविष्टाः । श०२।३।४। ३४॥ ,, सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः । ऐ०४।१७॥ , अपशवो वा एते । यदजावयश्चारण्याश्च । एते वै सर्वे पशवः । यद्व्या इति । तै०३।६।६।२॥ ,, नेते सर्वे पशवो यदजावयश्चारण्याश्चैते वै सर्वे पशवो यदव्या इति । श. १३।३।२॥३॥ ,, तस्मादादुर्गाव: पुरुषस्थ रूपमिति । श० १२।६।१।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy