________________
( १४७ )
गायत्री ]
गायत्री (छन्दः) प्राणो वै गायत्री । श० ६ । ४ । २ । ५ ॥ ष०३ | ७ ॥ प्राणो गायत्री । श० ६ । २ । १ । २४ ॥ ६।६।२। ७ ।। १० । ३ । १ । १ ॥ तां० ७ । ३ । ८ ॥ १६ ॥ ३६॥
यो वै स प्राण एषा सा गायत्री । श० ७ । ५ । १ । २१ ॥
31
""
"
"
39
"
"
97
39
"
"
دو
..
"
""
"
"
دو
39
"
"
Jain Education International
गायत्री वै प्रासः । श० १ । ३ । ५ । १५ ॥
गायत्र उ वै प्राणः । कौ० ८ | ५ ॥ तै० ३ । ३ । ५।३
गायत्रः प्राणः । तां० २० | १६ | ५ ॥
अग्निर्षे गायत्री । श० ३ | ४ | १ | १६ ॥ ३।६।
४ । १० । ६ । ६।२।७ ॥
गायत्री वाऽ श्रग्निः । श० १ । ६ । २ । १३ ॥ गायत्रो वा श्रभिः । कौ० १ । १ । ३ । २ ॥६१२॥ १६ ॥ ४ ॥ तै० १ । १ । ५ । ३ ॥
अग्निर्गापत्रः । श० १६ । १ । १ । १५ ॥ गायत्रछन्दा ह्यग्निः । तां० ७ । ८ । ४ ॥ गायत्रमग्नेश्छन्दः । कौ० १० | ५ || १४ | २ || २८।५ ॥ गायत्रं वाऽ अग्नेश्छन्दः । श० १ । ३ । ५।४ ॥ गायत्र छन्दा श्रग्निः । तां० १६ । ५ । १६ ॥
यो वा त्राग्नर्गायत्री स निदानेन । श० १ । ८ । २ । १५ ॥
गायत्रो वै ब्राह्मणः । ऐ० १ । २८ ॥
गायत्रनृन्दा वै ब्राह्मणः । तै० १ । १ । ६ । ६ ॥ ब्रह्म हि गायत्री । तां० ११ । ११ ॥ ६ ॥
ब्रह्म उ गायत्री । जै० उ० १ । १ । ८ ॥ 1
ब्रह्म वै गायत्री । ऐ०४ । ११ ॥ कौ० ३ । ५ ॥
1
ब्रह्म गायत्री । श० १ । ३ । ५ । ४ ॥
ब्रह्म गायत्री क्षत्रं त्रिष्टुप् । श० १ । ३ । ५ । ५ ॥ गायत्री ब्रह्मवर्चसम् तै० ५।१।९॥
२ । ७ । ३ । ३ | तां०
For Private & Personal Use Only
www.jainelibrary.org