SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ( १३६ ) क्षत्रम्, क्षत्रियः ] चत्रम्, चत्रिय: ब्रह्मणो वै रूपमहः क्षत्रस्य रात्रिः । तै० ३ | हा १४ । ३ ॥ क्षत्रस्य वा एतद्रूपं यद्वात्रिः । श० १३ । १ । ५ । ५ ॥ क्षत्रं पञ्चदशः (स्तोमः) । ऐ० ८ । ४ ॥ क्षत्रं हि ग्रीष्मः | श० २ । १ । ३ । ५ ॥ श्रयं वा श्रग्निर्ब्रह्म च क्षत्रं च । श० ६ । ६ । ३ । १५ ।। ब्रह्म वा श्रग्निः क्षत्रं सोमः । कौ० ९ ॥ ५ ॥ क्षत्रं सोमः । ऐ० २ । ३८ ॥ " "" " ܕ "" " 99 " " " دو 99 او "" "" कौ०७ | १० | १० | ५ ॥ १२ ॥ ८ ॥ क्षत्रं वै सोमः । श० ३ | ४ | १ | १० | ३ | ६ | ३ | ३, ७ ॥ ५।३।५।८ ॥ ( यजु० १४ । ६ ) प्रजापतिर्वै क्षत्रम् । श० ८ । २ । ३ । ११ ॥ मित्रः क्षत्रं क्षत्रपतिः । तै २ ।५ । ७ । ४ ॥ ० ११ । ४ । ३ । ११ ॥ क्षत्रं वरुणः । कौ० ७ | १० | १२ | ८ ॥ श ० ४ । १ । ४ । १ ॥ गो० उ० ६ । ७ ॥ क्षत्रं वै वरुणः । श० २ । ५ । २ । ६, ३४ ॥ क्षत्रं वाऽ इन्द्रः । कौ० १२ । ८ ॥ तै० ३ । ६ । १६ । ३ ॥ श०२ । ५ । २ । २७ ।। २ । ५ |४ | ६ || ३ |६| १ । १६ ॥ ४ । ३ । ३ । ६ क्षत्रमिन्द्रः क्षत्रियेषु ह पशवो ऽभविष्यन् । श० ४ । ४ । १ । १८ ॥ तस्मादु क्षत्रियो भूयिष्ठं हि पशूनामीष्टे । गो० उ० ६।७ ॥ क्षत्रं वै वैश्वानरः । श० ६ । ६ । १ । ७ ॥ ६।३। १ । १३ ॥ यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति क्षत्रात्परं नास्ति तस्माब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । श० १४ । ४ । २ । २३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy