SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ( १०५ ) उषासानक्ता] उल्बम् उल्पमूषाः | २०७।१।१।८॥ उशन् उशन्नुशन्तमिति प्रियः प्रियमित्येवैतदाह । श० ३ ३ । ३॥०॥ , वायुर्या उशन् । सां०७ । ५। १९ ॥ उशना: (काव्यः) उशनसा काव्येन (उद्गात्रा) असुराः पश्चात् (आ गच्छन्)। जै० उ०२।७।२॥ , उशना वै काव्यो ऽसुराणां पुरोहित आसीत् तां. ७।५।२०॥ उशीनरा: स्मादस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के कुरु पञ्चालानां राजानः सवशोशीनराणां राज्यायैव ते ऽगि षिच्यन्ते राजेत्येनानभिषिक्तानाचक्षते । ऐ० ८।१४॥ उषा: रात्रिर्वा उषाः। ते ३।८।१६।४॥ , योषाः सा राका। ऐ० ३।४८॥ , भूतानां पतिगृहपतिरासीदुषाः पत्नी । श०६।१ । ३ । ७॥ तानीमानि भूतानि च भूतानां च पतिः संवत्सरऽ उपसि रेतो सिञ्चत्स संवत्सरे कुमारो ऽजायत सोऽरोदीतू... यदरोदीतू तस्माद्द्रः । श०६।१।३।८-१०॥ प्रजापति स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये । ऐ०३ । ३३॥ प्रजापतिह 4 स्वां दुहितरमभिदध्यौ। दिवं वोषसंवा मिथुन्येनया स्यामिति ता सम्बभूव । श०१ । ७।४।१॥ प्रजापतिरुषसमध्येत् स्वां दुहितरं तस्य रेतः परापतत्तदस्यां न्यषिच्यत तदश्रीणादिदं मे मा दुषदिति तत्सदकरोत् पशूनेव। तां०८ ॥ २॥१०॥ तान् दीक्षितांस्तपानान् (अग्निवाय्वादित्यचन्द्रमसः) उषाः प्रा. जापत्या ऽप्सरोरुगं कृत्वा पुरस्तात्प्रत्युदैत्तस्यामेषां मनः समपतत्ते रेलो ऽसिञ्चन्त ते प्रजापतिं पितरमत्याब्रवन्नेतो वा प्रसिचामा इदं नो मामुया भूदिति । कौ०६ । १ ॥ गोभिररुणरुषा आजिमधातू । ऐ०४।९॥ ॥ उषस्थमन्वाह तदन्तरिक्षलोकमाप्नोति । कौ० ११ । २॥ १८॥२॥ उषामानक्ता अहोरात्र वा उषालानता । ऐ०२।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy