SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ इन्द्रः ] इन्द्रः योऽयं चक्षुषि पुरुष एष इन्द्रः। जै० उ०१।४३ ॥१०॥ , ततः प्राणोऽजायत स (प्राणः) इन्द्रः। श०१४।४।३।१९।। " प्राण एवेन्द्र: । श०१२।९।१।१४॥ " प्राण इन्द्रः । श०६।१।२।२८॥ ,, स योऽयं मध्ये प्राणः । एष एवेन्द्रस्तानेष प्राणान्मध्यत इन्द्रि येणैन्छ यदन्छ तस्मादिन्ध इन्धो ह वै तमिन्द्र इत्याचक्षते परोऽक्षम् । श०६।१।१।२॥ , हदयमेवेन्द्रः । श०१२।९।१ । १५ ॥ , यन्मनः स इन्द्रः । गो० उ०४।११ ॥ " मन एवेन्द्रः । श० १२ । ९।१।१३ ॥ रुकम एवेन्द्रः । श० १०।४।१।६॥ ,, एष वा पतीन्द्रो यो यजते । तै०१।३।६।३॥ , इन्द्रो वै यजमानः । श०२।१। २॥ ११ ॥ ४ । ५ । ४ । ८ ॥ ५।१।३।४॥ , एष वाऽअनेन्द्रो भवति यद्यजमानः । श०३।३।३।१०॥ , यजमानो वै स्वे यज्ञऽइन्द्रः । श०८।५।३।८॥ द्वयेन वाऽएष इन्द्रो भवति यञ्च क्षत्रियो यदु च यजमानः । श०५।३।५।२७॥ ऐन्द्रो धै राजन्यः । तै० ३। ८ । २३ । २॥ , इन्द्रः क्षत्रम् । श०१०।४।१।५॥ ,, क्षत्रं वा इन्द्रः । कौ० १२॥ ८॥ तै०३ । ९ । १६ । ३॥ श० २०५।२। २७ ॥२।५।४।८॥ ३।९। १ । १६ ॥ ४। ३।३।६॥ , अश्वरथेनेन्द्र आजिमधावत्तस्मात्स उच्चै?ष उपब्दिमान्क्ष प्रस्य रूपम् । ऐ०४।९ ॥ अथ या घोषिण्युपब्दिमती सैन्द्री ( आगा)। तया माध्यन्दि नस्योरेयम् । जै० उ०१।३७।३॥ ,, अथ यदुर्घोष स्तनयन्यवधा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्य ( अग्नेः) ऐन्द्र रूपम् । ऐ०३।४॥ ,, यदशनिरिन्द्रस्तेन । कौ०६।९॥ , स्तनयित्नुरेवेन्द्रः । श० ११ । ६।३।९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy