SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [मादिः ( ६४ ) आस्मा यश्चायमध्यात्म शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमे व स योऽयमात्मेदममृतमिदं ब्रह्मदर्छ सर्वम् । श०१४। आलेयी ( = मृतगर्भा रजस्वलेति सायणः ) तस्मादप्यानेय्या यो. षिता (सह सम्भाषणादि कुर्वन् पुरुषः) एनखी (भवति)। श०१।४।५ । १३॥ आथर्वणम् (साम) आथर्वणं लोककामाय ब्रह्म साम कुर्यात् । तां०८।२।५॥ आथर्वणो वा एतल्लोककामाः सामापश्यले स्तेनाम] लोकमपश्यन् यदेतत्साम भवति स्वर्गस्य लोकस्य प्रजात्य । तां०८।२।६॥ चतुर्णिधनमाथर्वणं भवति चतूरात्रस्य धृत्यै । तां० १२ । ९॥ ८॥ भेषजं वा आथर्वणानि । तां० १२ । ९।१०॥ भेषजं वै देवानामथर्वाणो ( अथर्वणा ऋषिणा हा मन्त्राः) भेषज्यायैवारिष्टयै । तां० १६ । १० । १०।। आदाराः यत्र वाऽएनं (विष्णुंघर्श ) इन्द्र ओजसा पर्यगृहात्तदस्य परिगृहीतस्य रसो व्यझरत्स पूयन्निवाशेतसोऽब्रवीदादीयेव बत मऽएष रसोऽस्ताषीदिति तस्मादादारा अथ यत्पू. यन्निवाशेत तस्मात्पूतीकास्तस्मादग्नावाहुतिरिवाभ्याहिता ज्वलन्ति तस्मादु सुरभयो यज्ञस्य हि रसात्सम्भूताः । श० १४ । १ । २। १२ ॥ यत्र वै यज्ञस्य शिरोऽच्छिद्यत तस्य यो रसो व्यप्रष्यत्तत आदाराः समभवन् । श०४।५।१०।४॥ , गायत्रीय सोममाहरत् तस्य योऽशुः परापतत् त आ. . दारा अभवन् । तै० १।४ । ७ । ५-६॥ भादिः (साम ) इन्द्र आदिः । जै० उ०१ । ५८ । ९॥ , आसंगवमादिः । जै० उ० १ । १२ । ४॥ , इम एव लोका आदिः । जै० उ० १ । १९ । २॥ ,, (प्रजापतिः ) आदि वयोभ्यः (प्रायच्छत् ) । जै० उ०१। ११ । ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy