________________
अश्वः ] क्रियते य एष ( सूर्यः ) तपति यद्यश्व श्वेतं न विन्देदपि गौ
रेव श्वतः स्यात् । श०२।६।३।९॥ अश्वः अथ योऽसौ ( सूर्यः ) तपती/३ एषो ऽश्वः श्वेतो रूपं कृत्वा
ऽश्वाभिधान्यपिहितेनात्मना प्रतिचक्राम । ऐ०६ । ३५ ॥ , अग्निा अश्वः श्वेतः । श०३।६।२।५॥ , अग्निरेष यदश्वः । श६।३।३।२२ ॥
सोऽग्निरश्वो भूत्वा प्रथमः प्रजिगाय । गो० उ० ४।११ ।।। अश्वो न देववाहनः (ऋ०३ । २७ । १४) इति । अश्वो ह वा
ऽएप (अग्निः) भूत्वा देवेभ्यो यज्ञं वहति। श०१।४।१।३०॥ , यस्मात्प्रजापतिरालब्धोऽश्वोऽभवत् । तस्मादश्वो नाम । तै०
३९ । २१ । ४॥३।९।२२ । १, २ ॥ ,, प्राजापत्यो वा अश्वः । श०६।५।३।९॥ तै०३।८।२२॥३॥
३।९। १६ । १॥ , प्राजापत्योऽश्वः । श०१३।१।१।१॥ तै०१।१।५ । ५ ॥
३।२।२।१॥ ., सौर्यो वा अश्वः। गो० उ०३। १९ ॥ , वारुणो हि देवतयाऽश्वः । तै०१ । ७।२।६॥ , वारुणो वा अश्वः । तै०२।२।५ । ३॥ ३।८।२०।३॥
३।९।१६।१॥ ,, वारुणो ह्यश्वः । श०७।५।२।१८॥ , वैश्वदेवो वा अश्वः । श०१३ । २।५ । ४॥ तै०३।९।२।
४॥३।९।११ । १॥ ,, अश्वे वै सर्वा देवता अन्वायत्ताः। तै०३।८।७।३॥ , अश्वश्चतुखिशः । तै०२।७।१।३॥ ,, अश्वश्चतुत्रिशो दक्षिणानाम् । तां० १७ । ११ । ३॥
अश्वो ( भूत्वा ) मनुष्यान् (अवहत्)। श० १०।६।४।१॥ , अपूतो वाऽएषोऽमेध्यो यदश्वः । श०१३।१।१।१॥ ,, तस्मादश्वत्रिभिः (पद्भिः) तिष्ठस्तिष्ठति । श० १३१२१७॥६॥ ,, तस्मादश्वः शुक्ल उदुष्टमुख इवाथो ह दुरक्षो भावुकंः। श०७।
३। ।१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org