SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [ अमावास्या ( ३८ ) अभीवतः (ब्रह्मसाम) वृषा वा एष रेतोधा यदीवतः। तां०४।३।८॥ अभीवों ब्रह्मासाम भवत्येकाक्षराणिधनः प्रतिष्ठायै । तां० १५ । १० । ११ ॥ भभीवतः सविंशः (यजु० १४ । २३) संवत्सरोवाऽ अभीवतः सविछ शस्तस्य द्वादशमासा सप्तऽर्तवः संवत्सर एवाभीवर्तः सविछशस्तयत्तमाहाभीवर्त इति संवत्सरो हि सवाणि भूतान्य भिवर्तते। श०८।४।१ । १५ ॥ अभ्रम् भथ यद्यभ्रं स्यादेतद्धा अस्य तद्रूपं येन प्रजा बिभर्ति । कौ० १८॥४॥ , अग्ने धूमो जायते धूमादभ्रमभ्रावृष्टिः। श०५।३।१७॥ , अभ्रं वा अपां भस्म । श०७।५।२।४८॥ , (वसोर्धाराय) अभ्रमूधः । श०९।३।३।१५॥ भभ्रातृव्या (प्रजापतेस्तनूविशेषः) अभ्रातृव्या तत्संवत्सरः । ऐ० ५। २५ ।। कौ० । २७ । ५ ॥ अभिः वाग्वाऽअभिः । श०६।४।१ । ५ ॥ , वज्रो वा अभ्रिः । श०३। ५।४।२॥६।३।१।३९ ॥ अमतिः ( ऋ० ३ । ८ । २) अशनाया वै पाप्मा ऽमतिः। ऐ०२।२॥ , (यजुः १७ । ५४) अशनाया वाऽअमतिः । श० ९।२। ३ । ८॥ अमावास्या तं ( चन्द्रमसं) देवा इन्द्रज्येष्ठाः सोमपाश्चासोमपाश्च यथा पितरं पितामहं प्रपितामहं वा वृद्धं प्रलयमुपगच्छमानं व्याधिगतं मरिष्यतीति वा तां रात्रि वसन्ते तदमावास्याया अमावास्यात्वम् । प०४।६॥ स यत्रैष (चन्द्रमाः ) एता रात्रि न पुरस्तान पश्चादहशे तदिमं लोकमागच्छति स इहैवापश्चौषधीश्च प्रविशति स वै देवानां वस्वन्न घेणं तथदेष एता७ रात्रिमिहामा वसति तस्मादमावास्या नाम । श०१। ६।४।५॥ ते देवा अववन् । अमा ( = सह ) _ नोऽद्य वसुः (इन्द्रः) वसति योनःप्रावत्सीदिति। श०१।६।४।३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy