SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [ अपां योनिः ( ३२ ) अन्वाहार्य्यपचनः (अग्निः ) दम इत्यन्वाहार्यपचनः । जै० उ० ४ । २६ । १५ ।। अथैष भ्रातृव्यदेवत्यो यदन्वाहार्य पचनः । श०२ । ३ । २।६॥ अन्तरिक्षलोको वा अन्वाहार्यपचनः । ष० १ । ५ ।। अन्वितिः ( यजुः १५ | ६ ) अन्नमन्वितिः । श० ८ । ४ | ३ | ३ ॥ अपभया ( प्रजापतेस्तनू विशेष: ) अपभया तन्मृत्युः सर्वे ह्येतस्माद्वीभाय । ऐ० ५ । २५ ॥ 33 9 39 "" अपभया तन्मृत्युर्नत्येष बिभेति । कौ० २७ । ५ ।। अपभरणी : ( नक्षत्रम् ) अपसरणीष्वपावहन् । तै० १ । ५ । २ । ९॥ यमस्यापभरणीः । तै० १ । ५ । १ । ५ ॥ ३ । 1 " १ । २ । ११ ॥ अपरपक्षः प्रस्तुतं विष्टुतं सुतासुन्वतीति । एतावनुवाकावपरपक्षस्याहोरात्राणां नामधेयानि । तै०३ । १० । । १० । २ ॥ अपराजिता दिक् ते ( देवासुराः) उदीच्यां प्राच्यां दिश्ययतन्त में ततो न पराजयन्त सैषा दिगपराजिता । ऐ० १ । १४ ॥ अपराह्नः भगस्यापराह्नः । तै० | १ | ५ | ३ | ३ ॥ अपरिमितम् अपरिमितं भव्यम् । ऐ०४॥६॥ अपरोधोऽनपरुद्धः ( = प्राणः ) एष (प्राणः) ह्यन्यमपरुणद्धि नैतमन्यः । जै० उ०२ । ४ । ८ ॥ अपक्षयः ( यजुः १३ । ५३ ) चक्षुर्वाऽअपां क्षयस्तत्र हि सर्वदैवापः क्षियन्ति । श० ७ । ५ । २ । ५४ ।। अपां ज्योतिः ( यजुः १३ | ५३ ) विद्युद्वा ऽअपां ज्योतिः । श० ७ । ५ । २ । ४९ ॥ अपां पाथः ( यजुः १३ । ५३ ) अन्नं वा अपां पाथः । श ० ७ । ५ । २ । ६० ॥ अपां पुरीषम् (यजुः १३ । ५३ ) सिकता वा अपां पुरषिम् । श० ७ । ५ । २ । ५९ ॥ अपां भस्म (यजुः १३ । ५३) अभ्रं वा ऽपां भस्म । श०७ । ३ । २ । ४८ ।। अपां योनिः ( यजुः १३ । ५३ ) समुद्रो वा अपां योनिः । श० ७ । ५ । २ । ५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy