SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ( २९ ) भन्धः ] अन्तरिक्षम् यान्येव बभ्रूणीव हरीणि ( लोमानि) तान्यन्तरिक्षस्य रूपम् । श०३।२।१।३॥ अन्तरिक्षं पृथिव्याम् (प्रतिष्ठितम् ) । ऐ०३।६।। ० उ०३।२॥ अन्तरिक्षमस्यग्नौ श्रितम् । वायोः प्रतिष्ठा । तै०३ । ११ । १॥ ८॥ वायुनान्तरिक्षेण वयोभिस्तेनैष लोकस्त्रिवृद्योऽयमंतरा। तां०१०।१।१॥ य एवायम्पवते ( वायुः ) एतदेवान्तरिक्षम् । जै० उ० १।२०।२॥ अथ यत्कपालमासीत्तदन्तरिक्षमभवत् । श० ६।१। २।२॥ ( देवाः ) अन्तरिक्षं पशुमद्भिः (य१रभ्यजयन्)। तां० १७। १३।१८॥ अथ द्वितीययाऽऽ वृतेदमेवाऽन्तरिक्षं जयति यदुचान्तरिक्षे। तदेतैश्चैनं छन्दोभिस्समद्धयति यान्यभिसम्भवति । एतां चास्मै दक्षिणाम्प्रयच्छति यामभिजायते । जै० उ०३ । ११ । ६॥ अन्तर्यामः(ग्रहः) तघदस्यैषो (उदानः ) ऽन्तरात्मन्यतो यद्वेनेनेमाः प्रजा यतास्तस्मादन्तर्यामोनाम । श०४।१।२।२॥ (यज्ञस्य) उदान एवान्तर्यामः ।०४।१।१।१॥ अन्तर्यामोऽपान एव । कौ० १२ । ४॥ असो (द्यौः) एवान्तर्यामः । श०४।१ । २ । २७ ॥ अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते । श०४।५। ५ । ३॥ अन्तर्यामी वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोक सर्वाणि च भूतान्यन्तरो यमयतीति । श. १४ । ६।७।३॥ अधिः (-स) (यजुः १६ । ४७॥) अधिसस्पतऽइति सोमस्यपतs इत्येतत् । श०९।१।१ । २४ ॥ अहव्यों अन्धः । तां० १२ । ३।३॥ अन्धो रात्रिः । तां०९ । १।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy