SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अनुतु रूपेणानुवदति तदनुरूपस्यानुरूपत्वमनुरूप एनं पुत्रो जायते य एवं वेद । तां०१२।१।५॥१२।७।७॥ १३।१।९॥ १३।७।७॥ अनुरूपः प्रजा अनुरूपः । गो० उ०३ । २१,२२ ॥ प्रजा वा अनुरूपः। ऐ०३ । २४॥ ,, प्रजाऽनुरूपः। ऐ०३।२३॥ कौ० १५ । ४ ॥ २२ ॥ ८॥ जै० उ०३।४।३॥ , अग्निरनुरूपः। जै० उ०३।४।२॥ अनुवत्सरः वायुरनुवत्सरः। तां०१७।१३।१७॥ते०१।४।१०।१॥ अनुवषट्कारः संस्थानुवषट्कारः। कौ० २३ । ५, ८ ॥ १६ । १, २॥ गो० उ०३।७॥ ,, संस्था वा एषा यदनुवषट्कारः।०२।२८॥३२॥ अनुवाक्या हृयाति वा अनुवाक्यया । श०१।७।२। १७ ॥ ,, . असौ ( धुलोकः ) ह्यनुवाक्या । ।०१।४।२।१८॥ , असौ ( द्यौः) वा अनुवाक्या । श० १।७।२।११ ॥ अनुष्टुक् (छन्दः) वाग्वा अनुष्टुक् । तै०३।३।१०।३॥ , प्रतिष्ठा वा अनुष्टुक् । त०३।३।९।१॥ अनुष्टुप् (छन्दः) अनुष्टुबनुस्तोभनात् । दे० ३।७॥ अन्वस्तौदिति हि ब्राह्मणम् । द० ३ । ८॥ यस्याष्टौ ता अनुष्टुभम् । को०९।२॥ द्वात्रिंशदक्षराऽनुष्टुप् । कौ० २६ । १ ॥ तै० १ । ७।५ । ५॥ तां१०।३।१३॥ अनुष्टुम्मित्रस्य पत्नी। गो० उ०२।९॥ गायत्री सायानुष्टुप् । कौ०१०।५॥१४॥२॥ २८ ॥ वागवासी प्रथमानुष्टुप् । कौ० १५ । ३॥ १६॥४॥ वागनुष्टुप् । कौ०५।६॥ ७॥ ९ ॥ २६ । १॥ २७ ॥ ७ ॥ श. १०।३।१।१॥ ते० १८।८।२॥ तां०५।७।१॥ (यजुः १५ । ५)-घागनुष्टुप्छन्दः। श०८।५।२।५ ॥ वागनुष्टुप् सर्वाणि छन्दासि । तै० १ । ७।५ । ५॥ वाग्ध्यनुष्टुप् । श०३।१।४।२॥ वाग्वा अनुष्टुप् । ऐ०१ । २८ ॥ ३ । १२ ॥ ६॥३६॥ श०१।३।२।१६॥८।७।२।६॥ गो. उ०६ । १६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy