SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ( २३ ) अनीकम्] अनदा पुरुषः कोऽनद्धा पुरुष इति न देवान्न पितृन्न मनुष्यानिति । ऐ० ७॥९॥ एष ह वाऽ अनद्धापुरुषो यो न देवानवति न पितृन्न मनुष्यान् । श०६।३।१। २४॥ अनी अनी प्रेहीति । असपत्नेन प्रेहीत्येवैतदाह । श०३।।२३॥ अनश्नन्सांगमनः अथ य एष सभायामग्निः । एष एवानश्नन्सांगम नस्तद्यदेतमनशित्वेवोपसंगच्छंते तस्मादेषोऽनश्नन् । श० २।३।२।३॥ अनात्मा अनात्मा हि मर्त्यः । श०२।२।२।८॥ अनादृष्टं छन्दः (यजुः १४ ।९) विराड्वाऽअनाधृष्टं छन्दः । श०८। २।४।४॥ अनादृष्टा (प्रजापतेस्तनूविशेषः) अयं वा अग्निरनाधृष्टः । कौ० २७॥५॥ अनाधृष्या (प्रजापतेस्तनूविशेषः) अनाधृष्या तदग्निः । ऐ० ५। २५ ॥ असावादित्योऽनाधृष्यः। कौ०२७।५॥ अनाप्ता (प्रजापतेस्तनूविशेषः ) अनाप्ता तत्पृथिवी । ऐ०५।२५ ॥ इयं वै पृथिव्यनाप्ता । कौ० २७ । ५ ॥ अनाप्या (प्रजापतेस्तनूविशेषः) अनाप्या तयोः । पे० ५ ॥ २५ ॥ असौ द्यौरनाप्या । कौ० २७ ॥ ५ ॥ अनाशकः ( = अनशनम् ) एतद्वै सर्व तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात् । श०९।५।१।६॥ अनिरुक्तम् अनिरुक्त हि मनोऽनिरुक्त ह्येतद्यत्तष्णीम् । श०१। ४।४।५॥ , सवाऽअनिरुक्तम्।श०१।३।५।१०॥ १।४।१।२१॥ २.२।१।३॥१०।१ । ३ । ११ ॥ , अपरिमितं वाऽअनिरुक्तम् । श०५।४।४। १३ ॥ अनिरुक्तः अनिरुक्तो ह्येष (अन्तरिक्ष.) लोकः । श०१।४।१।२६॥ अनिलया (प्रजापतेस्तनूविशेषः) अनिलया तद्वायुन ह्येष कदाचनेलयति ऐ०५ । २५ ॥ अनिलया तद्वायुन ह्येष इलयति । कौ०२७।५॥ अमीकम् सेनाया वै सेनानीरनीकम् । श० ५ । ३।१।१॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy