SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ( २१ ) अधिदेवनम् ] अदारमृत् (साम) दिवोदासं वै भरद्वाजपुरोहितन्नाना जनाः पर्य्ययत न्त स उपासीददृषे गातुम्मे विन्देति तस्माएतेन साना गातुमविन्दगातुविद्वाएतत्सामानेन दारे नासृन्मति तददारसृतोऽदारसृत्वं विन्दते गातुन्न दारे धावत्यदारसृता तुष्टुवानः तां० १५। ३।७॥ भरद्वाजस्यादारसृद्भवति । तां० १५ । ३ । ६॥ अदितिः सर्व वाऽअत्तीति तददितेरदितित्वम् । श०१०। ६ । ५।५॥ , (यजुः १३ । १८) इयं (पृथिवी ) वाऽअदितिरिय हीद सर्व ददते । श० ७ । ४ । २।७॥ ,, इयं (पृथिवी ) वा अदितिः। कौ० ७।६॥ तै० १।१। ६।५॥ गो० उ० १ । २५ ॥ , इयं (पृथिवी ) चै देव्यदितिः । तै० १ । ४ । ३ । १ ॥ , इयं (पृथिवी) ह्यदितिः । ऐ० १॥ ८॥ ,, इय (पृथिवी ) ह्येवादितिः । श०३।२।३।६॥ इयं वै पृथिव्यदितिः । श० १।१।४।५ ॥ २।२।१। १९ ॥३।३।१।४॥ इयं वै पृथिव्यदितिः सेयं देवानां पत्नी । श०५।३। १।४॥ ( यजुः ३८ । २) अदितिहि गौः । श०१४।२।१।७॥ अदितिर्हि गौः। श०२।३।४।३४ ॥ मा गामनागामदितिं वधिष्ट । मं० २।८।१५ ॥ वाग्वाऽअदितिः। श०६।५।२।२० ॥ अदितिरस्यु पयशीष्र्णी (वाक्) इति । श०३।२।४।१६॥ , आदित्या ( आदितेरुत्पन्नाः) वा इमाः प्रजाः । तां०१३ । ९।५॥ १८ । ८ । १२॥ अद्रिः ( यजुः १३ । ४२) गिरिर्वाऽअद्रिः । श० ७।५।२।१८॥ अद्रिमाः एष (सूर्यः) वा अद्रिजाः। ऐ०४।२०॥ अधरौष्ठः अयं वै (भू.) लोकोऽधरौष्ठः । कौ ३।७॥ अधिदेवनम् अधिदेवनं वाऽअग्निस्तस्यैतेऽअङ्गारा यदक्षाः । श०५ । ३।१।१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy