SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अत्यायुपात्रम् ] भतिथिः अतिथिदुरोणसत् । श०५।४।३।२२ । भतिथिदुरोणसत् एष (सूर्यः) वा अतिथिर्दुरोण सत् । ऐ०४।२०॥ भतिपुरुषः य आदित्ये सोऽतिपुरुषः । जै० उ० १ । २७ । २ ॥ अतिमानः तस्मानातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः। श० ५।१।१।१॥११ । १।८।१॥ अतिरानः भूतं पूर्वोऽतिरालो भविष्य दुत्तरः पृथिवी पूर्वोऽतिरात्रो द्यौरुत्तरोऽग्निः पूर्वोऽतिरात्र आदित्य उत्तरः प्राणः पूर्वो ऽतिरात्र उदान उत्तरः । तां० १०।४।१॥ ,, चक्षुषी अतिरात्रौ । तां०१०।४।२॥ ( यज्ञः) संवत्सरस्य वा एतौ दंष्ट्रौ यदतिरात्रौ तयोर्न स्वप्तव्यं संवत्सरस्थ दंष्टयोरात्मानन्दपिदधानीति । तां० १०।४।३॥ प्रतिष्ठा वाऽअतिरात्रः । श०५। ५ । ३।५॥ ,, स्वरतिरात्रेण (अभिजयति) तै०३ । १२ । ५। ७॥ ,, (देवाः) अतिरानेणामुं(धुलोकमभ्यजयन् ) तां०९।२॥ ९॥ अतिवादः श्रीर्वा अतिवादः । गो० उ०६।१३॥ , अतिवादेन वैदेवा असुरानत्युद्याथैनानत्यायन् ।ऐ०६॥३३॥ भतूर्ती होता अयं वा अग्निरतूर्तो होते ह न कश्चन तिर्यचं तरति । ऐ०२। ३४॥ .. न घेत (अग्निं ) रक्षासि तरन्ति तस्मादाहातों होतेति । श०।१।४।२।१२॥ 'भत्ता स वै यः सोऽत्ताग्निरेव सः । श. १०।६।२।२॥ प्राणो वा अत्ता तस्यान्नमेवाहितयः। श०१०।६।२।४॥ वास्यः (हे ऽश्व त्वं ) अत्योति । तां० १।७।१॥ (यजुः २२ । १९) तस्मादश्वः पशूनत्येति तस्मादश्वः पशूनां श्रेष्टयं गच्छति । श०१३।१।६।१॥ E, (= अश्वः) अत्योऽसीत्याह । तस्मादश्वः सर्वान् पशूनत्येति तस्मादश्वः सर्वेषां पशूना श्रेष्ठयं गच्छति।०३।८।९।१॥ उपायुपात्रम् यदाहात्यायुपात्रमित्यति ह्येतदन्यानि पात्राणि यत् द्रोणकलशो देवपात्रं द्रोणकलशः । तां० ६।५।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy