SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ( १७ ) अञ्जयो वाघतः ] अजः अथ यः स कपाले रसो लिप्त आसीदेष सो ऽजः। श० ६ । ३।१ । २८॥ , तस्याक्षिभ्यामेव तेजोऽस्रवत् । सोऽजः पशुरभवधूम्रः। श० १२।७।१।२॥ ". (प्रजापतिः) वाचोऽजम् (निरमिमीत)। श०७।।२।६॥ , वाग्वाऽअजः । श०७।४।२।२२ । ,, आग्नेयो वाऽअजः । श०६।४।४।२५॥ गो० उ०३ । १९ ॥ " ब्रह्म वा ऽअजः । श०६।४।४।१५॥ , ब्राह्मणं (अनु) अजः । श०६।४।४। १२ ॥ , अजोग्नीषोमीयः। तां०२२ । १४ । ११ । , एष एतेषां पशूनां प्रयुक्ततमो यदजः । ऐ०२॥ ८ ॥ , अजेहि सर्वेषां पशूना७रूपम् । श०६।५।१।४॥ अजर्षभः प्रजापतिर्वाऽएष यदजर्षभः । श०५।२।१।२४ ॥ अजस्त्रः ( यजुः १२ । १८) अग्निरजनः । श०६।७।४।३॥ अजा आजा ह वै नामैषा यदजैतया ह्येनं ( लोम) अन्तत आजति तामेतत्परोऽक्षमजेत्याचक्षते । श०३।३ । ३ । ९॥ , प्रजापतेर्वे शोकादजा (6) समभवन् । श०६।५।४।१६ ॥ , यज्ञस्य शीर्षछिन्नस्य शुगुदक्रामत्ततोऽजा समभवत् । श०१४। १।२ । १३ ।। , तपसी ह वाऽषा प्रजापतेः सम्भूता यदजा तस्मादाह तप सस्तनूरसीति । श०३।३।। ३। ८ ॥ आग्नेयी वा एषा यदजा । ते० ३ । ७।३।१॥ , अजा ह स ओषधीरत्ति । श०६।५।४।१६॥ , सा (अजा) यत् त्रिः संवत्सरस्य विजायते तेन परमः पशः श०३।३।३।८॥ अजावयः तस्मादेताः ( अजावयः) त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्ति । श०४।५।५।६॥ भञ्जयो वाघतः ( यजुः ११ । ४२) रश्मयो वाऽएतस्य ( आदित्यस्य) अञ्जयो वाघतः। श०६।४।३।१०॥ , छंदांसि या अंजयो वाघतस्तैरेतहेवान् यजमाना विड्यंते मम यज्ञमागच्छत मम यज्ञामिति । ऐ०२।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy