SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अङ्गिराः] अग्नीषोमौ अहोरात्रे या अग्नीषोमौ । कौ०१०।३॥ , अग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपति । श० ५। २।३।७॥ अग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति। तै०१।६।१।६॥ अग्नीषोपौ वै देवानां मुखम् । गो० उ० १ । २०॥ तस्माद्यस्यै कस्यै च देवतायै इविनिर्वपन्ति तत्पुरस्ता दाज्यभागावग्नीषोमाभ्यां यजन्ति । श०१।६।३।१९॥ , अथ यदग्नीषोमो प्रथमो देवतानां यजति दार्शणैर्णमा. सिके वा एते देवते । कौ• ५। २ ॥ अग्रेगुवः (यजु. १ 1 १२) ताः (आपः) यत् समुद्रं गच्छन्ति तेनाग्रे गुवः (उच्यन्ते) । श०१।१।३ । ७॥ अग्रेपुवः (यजु० १ । १२) ताः (आपः) यत् प्रथमः सोमस्य राज्ञो भक्षयन्ति तेनाग्रेपुवः (उच्यन्ते) । श०१ । १।३।७॥ अङ्क छन्दः (यजु० १५। ५) आपो वाऽअङ्काङ्क छन्दः । श० ८।५।२।६ अकुपं छन्दः यजु०१५। ४)आपो वाऽअकुपं छन्दः। श०८।।२।४॥ अङ्गानि न वै सकृदेवाग्रे सर्वः संभवत्येकैकं वा अङ्गं संभवतः संभ वतीति । ऐ०६।३१॥ न ह वै सकृदेवाने सर्व सम्भवति, एकैकं वा अङ्गं सम्भवतः सम्भवति । गो० उ० ६ । ९॥ , अष्टावङ्गानि ।।०९।२।२।६॥ अङ्गिरसः येऽगारा आसंस्तेऽगिरसोऽभवन् । ऐ०३। ३४ ॥ अङ्गारेभ्योऽङ्गिरसः (समभवन् )। श०४।५।१।८॥ , येऽङ्गिरसः स रसः। गो० पू०३४॥ , तस्मादङ्गिरसोऽधीयान ऊर्ध्वस्तिष्ठति । गो० पू० १ । २ ॥ अङ्गिरसामनुक्रीः एतेन या अङ्गिरस आदित्यानाप्नुवन् । तां० १६ । १४।२॥ अङ्गिराः तंवरुणं मृत्युमभ्यश्राम्यदभ्यतपत्लमतपत्तस्य श्रान्तस्य तप्त स्य संतप्तस्य सर्वेभ्योऽङ्गेभ्यो रसोऽक्षरत् सोऽङ्गरसोऽभवत्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy