SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [ अग्निः अग्निः अग्निरु सर्वेषां पाप्मनामपहन्ता । श० ७ । ३।२।१६ ॥ , अग्निवै पाप्मनोऽपहन्ता। श०२।३।३।१३॥ , तपो वाऽअग्निः । श० ३।४।३।२॥ ,, तपो मे तेजो मेऽनम्मे वाङ्मे । तन्मे त्वयि ( अग्नौ)। जै० उ०३ । २० । १६ ॥ ,, अग्निरेवैनं गार्हपत्येनावति । तै० १ । ७।६।६॥ अग्निरेवैनं गृहपतीनां सुवते । तै०१।७।४।१॥ __ अग्निर्वै देवानां व्रतपतिः। श० १ । १।१।२॥३।२। २।२२॥ अग्नि देवानां यष्टा । ३।३।७।६॥ , अग्नि देवानां होता। ऐ०१।२८ ॥३।१४॥ , अग्निर्होता पश्चहोतृणाम् । तै०३।१२।।।२॥ , तस्य ( यशस्य ) अग्निहोताऽऽसीत् । गो० पू० १ । १३ ॥ , उभयं वाऽएतदग्निर्देवाना होता च दूतश्च । श० १।४। ५।४॥ , स (अग्निः ) हि देवानां दूत आसीत् । श० १।४।१।३४॥ ,, अग्निरेव देवानां दूत आस । श० ३।५।१।२१ ॥ अथ योऽग्निर्मृत्युस्सः। जै० उ०१।२५। ८॥ सो (अग्निः = मृत्युः ) ऽपामन्नम् ॥ श० १४ । ६ । २। १०॥ पुरुषोऽग्निः । श. १०।४।१।६॥ , पुरुषो वाऽग्निः । श० १४।९।१ । १५॥ योषा वा ऽअग्निः । श०१४।९।१।१६ ॥ योषा वाऽआपो वृषाग्निः । श०१।१।१ । १८ ॥ .. योषा वाऽआपः । वृषाग्निः । श० २।१।१।४॥ योषा वै वेदिवृषाग्निः । श०१।२।२।१५ ॥ , अग्निरु सर्वे कामाः । श०१० । २।४।१॥ मन एवाग्निः । श०१०।१।२।३॥ प्राणो वा अग्निः । श०९।।१।६८॥ वीर्य वा अग्निः । तै० १।७।२।२॥ गो० उ०६ । ७॥ ,, गायत्रछन्दाग्निः । तां०७।८।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy