SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६६ : प्रबन्धकोशे १९४. तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नासौ गुरुय॑स्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ २० ॥ १९५. प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ २१ ॥ १९६. सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती, मा मा मुञ्च शठेति कोपवचनैरानतितभ्रूलता। 5 सीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी, प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥ २२ ॥ इत्यादि श्रुत्वा तस्थौ तूष्णीं गुरुः । मदनकीर्तिस्तु व्यलासीद्विविधम् । ॥ इति मदनकीर्तिप्रबन्धः ॥१४॥ १५. अथ सातवाहनप्रबन्धः। ६८२) इह भारते वर्षे दक्षिणखण्डे महाराष्ट्रदेशावतंसं श्रीमत्प्रतिष्टानं नाम पत्तनं विद्यते । 10 तच निजभूत्याभिभूतपुरन्दरपुरमपि कालान्तरेण क्षुल्लकग्रामप्रायमजनिष्ट । तत्र चैकदा द्वौ वैदेशिकद्विजो समागत्य विधवया खस्रा साकं कस्यचित् कुम्भकारस्य शालायां तस्थिवांसौ । कणवृत्तिं विधाय कणान् स्वसुरुपनीय तत्कृताहारपाकेन समया कुरुतः स । ६.८३) अन्येाः सा तयोर्विप्रयोः वसा जलाहरणाय गोदावरी गता। तस्याश्च रूपमप्रतिरूपं निरूप्य स्मरपरवशोऽन्तर्हदवासी शेषो नाम नागराजो हदान्निर्गत्य विहितमनुष्यवपुस्तया सह 15 बलादपि सम्भोगकेलिमकलयत्। भवितव्यताविलसितेन तस्याः सप्तधातुरहितस्यापि तस्य दिव्य शक्त्या शुक्रपुद्गलसञ्चाराद गर्भाधानमभवत् । खनामधेयं प्रकाश्य व्यसनसङ्कटे मां स्मरेरित्यभिधाय च नागराजः पाताललोकमगमत् । सा च गृहं प्रत्यगच्छत् । व्रीडापीडिततया च स्वभ्रात्रोस्तं वृत्तान्तं न खलु न्यवेदयत् । कालक्रमेण सहोदराभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भा इत्यलक्ष्यत । ज्यायसस्तु मनसि शङ्का जाता-यदियं खलु कनीयसोपभुक्ता इति । शङ्कनी20 यान्तराभावात् यवीयसोऽपि चेतसि समजनि विकल्पः-नूनमेषा ज्यायसा सह विनष्टशीला इति । एवं मिथःकलुषिताशयौ विहाय तामेकाकिनी पृथक् पृथग् देशान्तरमयासिष्टाम् । साऽपि प्रवर्द्धमानगर्भा परमन्दिरेष कर्माणि निर्मिमाणा प्राणवृत्तिमकरोत। क्रमेण प्रणेऽनेहसि सर्वलक्षणलक्षिताङ्गं प्रासूत "सूनुम् । स च क्रमाद्वपुषा गुणैश्च वर्द्धमानः सवयोभिः सह रममाणो बालक्रीडया खयं भूपतीभूय तेभ्यो वाहनानि करितुरगरथादीनि कृत्रिमाणि दत्तवान् 25 इति । सनोतेर्दानार्थत्वाल्लोकः 'सातवाहनः' इति व्यपदेशं लम्भितः । खजनन्या पाल्यमानः सुखमवस्थितः। __८४) इतश्चोजयिन्यां श्रीविक्रमादित्यस्यावन्तिनरेशितुः सदसि कश्चिन्नैमित्तिकः' सातवाहनं प्रतिष्ठानपुरे भाविनं नरेन्द्रमादिशत् । ६८५) अथैतस्यामेव पुर्यामेकः स्थविरविप्रः स्वायुरवसानमवसाय चतुरः खतनयानाहूय प्रोक्त30 वान् यथा-वत्सा! मयि पुरेयुषि मदीयशय्योच्छीर्षकदक्षिणपादादारभ्य चतुर्णामपि पादानामधो 1 BE 'दृष्ट्वा'। 2 P तस्याः स्वरूप० । 3 BD स्वं नाम। 4 AE सोदर्याभ्यां । 5 P नास्ति 'चेतसि' । GP सुतम्। 7A नैमित्तिकनिमित्तकः। 8 P ज्ञावा। 9P मृते । 10 A शिज्योच्छीर्षक० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy