SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४८ 10 प्रबन्धकोशे यत्नेन रक्ष्य एव । भूपो न्यगादीत्-निःसत्त्वो वणिगसि, यदेवं षे । मम किं कार्य जीवितेन ? । कृतं राज्यम् । लब्धो धर्मः । हताः शत्रवः। केवलं काष्टानि देहि रहः, येन प्रातर्मामीदृशं दृष्ट्वा लोको धर्म नोड्डाहं करोति । उदयनेन चिन्तितम्-अहो! महत्कृच्छ्रमापतितम् । पारवश्यमूलं नियोगं धिक् । मन्त्रिणोक्तं सद्यो बुद्धिवशात्-श्रीहेमसूरयो विज्ञप्यन्ते । राज्ञोक्तम्-तथाऽस्तु । 5गतो मन्त्री उपसूरि । सूरिभिर्जलमभिमच्यार्पितम्-अनेन राजाऽऽच्छोट्य इति । सचिवेन तथा चक्रे राज्ञः। राजा दोगुन्दुकदेव इव दिव्यरूपः सम्पन्नो भक्तश्च समधिकम् । श्रीगुरुं वन्दितुं ययौ । गुरुर्देशनां दत्ते१४०. शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः। किन्त्वाकर्ण्य निरीक्ष्य वाऽन्यमनुजं दुःखार्दितं यन्मन,-स्तद्रूपं प्रतिपद्यते जगति ते सत्पुरुषाः पञ्चषाः ॥१॥ राजा खावासं गतः। राज्यं समृद्धं भुनक्ति । ६५९) एकदा प्रभुभिर्भरतस्य चक्रिणः साधर्मिकवात्सल्यकथाऽकथि । तां श्रुत्वा भूपः साधर्मिकवात्सल्यं दिव्यभोजनवसनकनकदानः प्रतिगामं प्रतिपुरं प्रारेभे। तद् दृष्ट्वा कविश्रीपालपुत्रः सिद्धपालः सूक्तमपाठीत्१४१. क्षिप्त्वा वारिनिधिस्तले मणिगणं रत्नोत्करं रोहणो, रेण्वावृत्य सुवर्णमात्मनि दृढं बद्ध्वा सुवर्णाचलः । 15 मामध्ये च धनं निधाय धनदो बिभ्यत्परेभ्यः स्थितः, किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थं ददत् ॥२॥ द्रम्मलक्षदत्तिरत्र । पुनः कदाचित्पठितम्१४२. श्रीवीरे परमेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मत्रिणि न यां कर्तुं क्षमः श्रेणिकः । ___ अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात्, यस्यास्वाद्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः ॥३॥ अत्रापि लक्षदत्तिः। 20 $६०) अन्येाः कथाप्रसङ्गे प्रभवः प्राहुः स्म-पूर्व श्रीभरतो राजा श्रीमालपुरे नगरे शत्रुञ्जये सोपारकेऽष्टापदे च जीवन्तस्वामीश्रीऋषभप्रतिमावन्दनाथ चतुरङ्गचमूचक्रोच्छलितरजःपुञ्जध्यामलितदिक्चक्रवालः संघपतिर्भूत्वा ववन्दे । तदाकर्ण्य श्रीचौलुक्यः स्वयं कारितरथेऽर्हडिम्बमारोप्य ससैन्यः शत्रुञ्जयोजयन्तादियात्रायै चचाल। संघे उदयनसुतो वाग्भटश्चतुर्विशतिमहाप्रासादका रापकः, नृपनागाख्यश्रेष्ठिभूः श्रीमान् आभडः, षड्भाषाकविचक्रवर्ती श्रीपालः, तद्भः सिद्धपालः, 25 कवीनां दातॄणांचधुर्यो भाण्डागारिकः कपर्दी, परमारवंश्यः कूर्चालसरस्वती प्रह्लादनपुरनिवेशको राणः प्रह्लादनः, राजेन्द्रदौहित्रः प्रतापमल्लः, नवतिलक्षहेमस्वामी श्रेष्ठिछाडाकः, राज्ञी भोपलदेवी, चौलुक्यपुत्री लीलूः, 'राणअम्बडमाता माऊः, आभडपुत्री चाम्पलदें -इत्यादि कोटीश्वरो लोकः; श्रीहेमचन्द्रसूरिपादाः, श्रीदेवसूरयः, श्रीधर्मसूरयः, लक्षसंख्या मानवाः। स्थाने स्थाने प्रभावना। जिने जिने छत्रचामरादिदानम् । पात्राणां इच्छासिद्धिः। प्रथमं रैवताद्रितले सांकलीयालीपद्या30 दिशि गत्वा स्थितः क्षितिपतिः । नान्दीनिर्घोषः। रात्री भारत्या श्रीहेमसूरिभ्य आदिष्टम्-राज्ञा "नादावारोढव्यं विनसम्भवात् । अत्रैव देवो मदनसूदनो नेमिर्वन्द्यः । तथैव कृतम् । संघस्तु रैवतकगिरौ श्रीनेमिलानविलेपनपुष्पफलवस्त्रपूजानैवेद्यनादमालादिग्रहणैर्भावमपूरि । राजाप्यक्षवा_1 A नगरे पुरे, P नगरपुरे। 2 B राणा०। 8 A चाम्पल। 4 B नैवावा । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy