SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २८ प्रबन्धकोशे अन्यदा विहरन्तो वयं तस्या देशं गताः। तया पूर्वप्रतिपन्नं स्मरन्त्या वयं वन्दिताः पूजिताः। अनेन आमनाना तत्सुतेन भाव्यम् । एवं चिरं विभाव्य सूरयस्तमूचुः-वत्स! वस निश्चिन्तो निजेन सुहृदा बप्पमहिनाम्ना सममस्मत्सन्निधौ। त्वं गृहाण कलाः। कास्ताः ?-लिखितम् १. म२. गीतम ३. नृत्यम ४. पठितम ५. वाद्यम ६. व्याकरणम ७, छन्दो८. ज्योतिषम ९. 5 शिक्षा १०. निरुक्तम् ११. कात्यायनम् १२. निघण्टुः १३. पत्रच्छेद्यम् १४. नखच्छेद्यम् १५. रत्नपरीक्षा १६. आयुधाभ्यासः१७. गजारोहणम् १८. तुरगारोहणम् १९. तयोः शिक्षा २०. मनवाद: २१. यत्रवादः २२. रसवादः २३. खन्यवादः २४. रसायनम् २५. विज्ञानम् २६. तर्कवादः २७. सिद्धान्तः २८. विषवादः २९. गारुडम् ३०. शाकुनम् ३१. वैद्यकम् ३२. आचार्यविद्या ३३. आगमः ३४. प्रासादलक्षणम् ३५. सामुद्रिकम् ३६. स्मृतिः ३७. पुराणम् ३८. इतिहासः ३९. वेदः ४०. 10 विधिः ४१. विद्यानुवादः ४२. दर्शनसंस्कारः ४३. खेचरीकला ४४. अमरीकला ४५. इन्द्रजालम् ४६. पातालसिद्धिः ४७. धूर्त्तशम्बलम् ४८. गन्धवादः ४९. वृक्षचिकित्सा ५०. कृत्रिममणिकर्म ५१. सर्वकरणी ५२. वश्यकर्म ५३. पणकर्म ५४. चित्रकर्म ५५. काष्ठघटनम् ५६. पाषाणकर्म ५७. लेपकर्म ५८. चर्मकर्म ५९. यन्त्रकरसवती ६०. काव्यम् ६१. अलङ्कारः ६२. हसितम् ६३. संस्कृतम् ६४. प्राकृतम् ६५. पैशाचिकम् ६६. अपभ्रंशम् ६७. कपटम् ६८. देशभाषा ६९. धातुकर्म 15७०. प्रयोगोपायः ७१. केवलीविधिः ७२. एताः सकलाः कलाः शिक्षितवान् । लक्षण-तर्कादिग्रन्थान् परिचितवान् । बप्पभट्टिना साकमस्थिमजन्यायेन प्रीतिं बद्धवान् । ६४. यतः-आरंभगुर्वी क्षयिणी क्रमेण ह्रखा पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री खलसजनानाम् ॥ ४ ॥ कियत्यपि गते' काले यशोवर्मनृपेणासाध्यव्याधितेन पट्टाभिषेकार्थमामकुमाराकारणाय 20 प्रधानपुरुषाः प्रेषिताः। अनिच्छन्नपि तैस्तत्र नीतः। पितुर्मेलितः । पित्राऽऽलिङ्गितः सबाष्पगद्गदमुपालब्धश्च ६५. धिग् वृत्तवृत्तमुचितां शुचितां धिगेतां धिक् कुन्दसुन्दरगुणग्रहणाग्रहित्वम् । चक्रेऽकसीनि तव मौक्तिक ! येन वृद्धिर्वार्द्धर्न तस्य कथमप्युपयुज्यसे यत् ॥५॥ अभिषिक्तः स्वराज्ये। शिक्षितश्च प्रजापालनादौ । एतत्कृत्वा यशोवर्मा अर्हन्तं त्रिधा शुद्ध्या 25 शरणं श्रयन् द्यां गतः। आमराजा पितुरौद्धदेहिकं कृतवान् । द्विजादिदीनलोकाय वित्तं दत्तवान् । लक्षद्वितयमश्वानाम्, हस्तिनारथानांच प्रत्येकं चतुर्दशशती, एका कोटी पदातीनाम् । एवं राज्यश्रीः श्रीआमस्य न्यायरामस्य । तथापि बप्पभादिमित्रं विना पलालपूलप्रायं मन्यते स्म । ततो मित्रानयनाय प्रधानपुरुषानप्रेषीत् । तैस्तत्र गत्वा विज्ञप्तम्-हे श्रीवप्पभट्टे ! आमराजः समुत्कण्ठयाऽऽहयति । आगम्यताम् । बप्पभट्टिना गुरूणां वदनकमलमवलोकितम् । तैः सङ्घानुमत्या 30 गीतार्थयतिभिः समं बप्पभहिमुनिः प्रहितः। आमस्य पुरं गोपालगिरि प्राप । राजा सबलवाहनः संमुखमगात् । प्रवेशमहमकार्षीत् । सौधमानैषीत् । अवोचत च-भगवन् ! अर्द्धराज्यं गृहाण । तेनोक्तम्-अस्माकं निर्ग्रन्थानां सावधेन राज्येन किं कार्यम् । यतः 1C आपातगुर्वी। 2 P नास्ति। 30 मिलितः। 4P त्रिविधः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy