SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २१ मल्लवादिप्रबन्धः। प्रतिष्ठां च तत्र कारयेति । राज्ञा तत्तथैव कृतम् । प्रभावनया सङ्घस्तुष्टः । एवं जैन धर्म द्योतयन् वादी दक्षिणस्यां पृथ्वीस्थानपुरं विहरन गतः । तत्रायुरन्तं ज्ञात्वाऽनशनं लात्वा स्वर्गलोकमध्यवात्सीत् । तत्रत्यसङ्घन चित्रकूटे सिद्धसेनगच्छं तं वृत्तान्तं ज्ञापयितुं वाग्मी भट्ट एकः प्रस्थापितः। स तत्सूरिसभायां श्लोकपूर्वाद्धं पुनः पुनः पठति स्म यथा ५१. स्फुरन्ति वादिखद्योताः साम्प्रतं दक्षिणापथे । पुनः पुनः पाठे सिद्धसारस्वतया सिद्धसेनभगिन्योक्तम् नूनमस्तंगतो वादी सिद्धसेनो दिवाकरः ॥ २५ ॥ पश्चादूभट्टेन प्रपश्योक्तम् । ततः शोको विहितो विसृष्टश्च । ॥ इति वृद्धवादि-सिद्धसेनयोः प्रबन्धः ॥ ६॥ ७. अथ श्रीमल्लवादिप्रबन्धः । ६२८) श्रीइन्द्रभूतिमानम्य प्रभावकशिरोमणेः । श्रीमल्लवादिसूरीन्दोश्चरितं कीर्त्यते मया ॥१॥ खेटाभिधं महास्थानमस्ति गूर्जरमण्डले । देवादित्याह्वयस्तत्र विप्रोऽभूद्वेदपारगः ॥२॥ सुभगाख्या सुता तस्य विधवा बालकालतः। कस्मादपि गुरोर्मत्रं सौरं सा प्राप भक्तिभाक् ॥३॥ आकृष्टस्तेन मन्त्रेण भास्करस्तामुपागमत् । तद्भोगलाभादापन्नसत्त्वा सा न चिरादभूत् ॥ ४ ॥15 बैक्रियेभ्यः सुराङ्गोभ्यो गर्भो यद्यपि नोद्भवेत् । तदानीं त्वौदारिकाङ्गधातुयोगातु सम्भवी ॥५॥ आपाण्डुगण्डफलकांग्लानाङ्गी वीक्ष्य तां पिता। बभाषे किमिदं वत्से ! निन्द्यमाचरितं त्वया?॥६॥ सा प्राह स्म पितर्नेयं प्रमादविकृतिर्मम । मन्नाकृष्टागतोष्णांशुन्यासः पुनरयं बलात् ॥७॥ इत्युक्तोऽपि विषण्णात्मा देवादित्यः कुकर्मणा । तां पुत्रीं प्रेषयामास सभृत्यां वलभी पुरीम् ॥८॥ कालेन तत्र साऽसूत पुत्रं पुत्रीं च सुद्युतम् । तत्रैवोवास सुचिरं जनकार्पितजीविका ॥९॥ 20 क्रमेण ववृधाते तो पुत्रौ बालाकतेजसौ । यावदष्टौ व्यतिक्रान्ता वत्सराः क्षणवत्तयोः॥१०॥ तावदध्यापकस्यान्ते पठितं तौ निवेशितौ । कलहेऽर्भ निष्पितकमचिरे लेखशालिकाः॥११॥ तद्विरा खिद्यमानोऽभः पप्रच्छ जननी निजाम्। किंमातर्नास्ति मे तातो येन लोकोक्तिरीदृशी ॥१२॥ माता जगाद नो वेनि किं पीडयसि पृच्छया। ततःखिन्नःस सत्त्वाट्यो म मैच्छद्विषादिभिः॥१३॥ साक्षादागत्य तं भानुरूचेऽहं वत्स! ते पिता । पराभवकरो यस्ते तस्याहं प्राणहारकः॥१४॥25 इत्युक्त्वा कर्करं सूक्ष्ममेकं तस्य समार्पयत्। ताज्योऽनेन त्वया द्वेषी सद्यो मर्तेति चादिशत्॥१५॥ तेन कर्करशस्त्रेण बालः स बलवत्तरः। विब्रुवन्तं विब्रुवन्तमवधील्लेखशालिकम् ॥ १६ ॥ वलभीपुरभूपेन श्रुतो बालवधः स तु । कुपितस्तं शिशु सद्यो जनैः खान्तिकमानयत् ॥१७॥ उक्तश्च-रे! कथं हंसि नृशंस ! शिशुकानमून् ? । बालः प्रत्याह-न परं बालान्हन्मि नृपानपि॥१८॥ इत्थं वदन् महीपालमहन् कर्करकेण तम् । मृतस्य तस्य साम्रज्ये स राजाऽजनि विक्रमी ॥ १९॥ 30 1AC प्रबन्धौ। 2 PD तेन। 3 BC सदा। 4 B शालकम् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy