SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशग्रन्थान्तर्गत-उद्धृतपद्यानां सूचिः । -:अकाराद्यनुक्रमेण : sxccccccces पद्याङ्क पत्राङ्क | प्रथमपादांश अस्याः सर्गविधौ प्रजापति ८९ ३२ अहयो बहवः सन्ति अंबं तंबच्छीए अपुप्फं पद्याङ्क पत्राङ्क २०७ ८७ ४२ १९ १८ १२ ११२ आ ७० ३० ९४ ३२ ४० १८ ७६ ३० ३०९ ११८ ९५ ३२ २७९ ११२ ९८ ३३ २३७ ९७ २७४ ११० २४० १०२ १७० ६० ३२७ १२५ २८० ११२ ६४ २८ १७४ ६१ २८१ ११२ प्रथमपादांश अ अग्घायंति महुअरा अग्रे गीतं सरसकवयः अजित्वा सार्णवामुर्वी अजवि सा परितप्पइ अजवि सा सुमरिजइ अणफुल्लिय फुल्ल म अदृष्टे दर्शनोत्कण्ठा अद्य मे फलवती पितु अद्य मे सफला प्रीतिः अधीता न कला काचित् अध्यापितोऽसि पदवी० अनादिरव्यक्ततनूरभेद्यः अनिस्सरन्तीमपि गेहगर्भात् अनेकयोनिसम्पाता० अन्धा एव धनान्धाः स्युः अपूर्वेयं धनुर्विद्या अभङ्गवैराग्यतरङ्गरङ्गे अमुमकृत यदङ्गनां न वेधाः अयसाभियोगसंदूमियस्स अये भेक च्छेको भव अर्थीच्छाभ्यधिकार्पणं अर्हतस्त्रिजगद्वन्द्यान् अष्टौ हाटककोटयः अस्माकं प्रभुयुद्धार्थी अस्मान् विचित्रवपुष० अस्माभिर्यदि वः कार्य अस्माभिश्चतुरम्बुराशि० अस्मिन्नसारे संसारे आकृतिर्गुणसमृद्धि० आगतस्य निजगेह० आयान्ति यान्ति च परे आयुर्योवनवित्तेषु आरम्भगुर्वी क्षयिणी क्रमेण आरुक्षाम नृपप्रसाद आरोहन्ती शिरःखान्ताद् आलब्धा कामधेनुः आलेख्ये चित्रपतिते आलोकवन्त्यः सन्त्येव आवयोश्च पितृपुत्रयो आस्यं कस्य न वीक्षितं आः साम्यं न सहेऽहमस्य आल्हादं कुमुदाकरस्य १३३ २०६ ८६ १२६ ४० २४३ १०३ २९१ ११४ १७२ ६१ ३४१ १२८ murom २० ११६ ३०१ २१० ड २४ १४८ १८३ १३६ इक्केण कुत्युहेणं इच्छासिद्धिसमन्विते इतो विपदितो मृत्यु इह लोए चिय कोवो ३०२ ११६ ३२० १२३ ४४ ७४ ८३ ३० ३२ उच्चाटने विद्विषतां उच्चैर्गवं समारोप्य उजिंतसेलसिहरे उत्तरओ हिमवंतो उचिष्ठन्त्या रतान्ते ३११ १२० २५३ १०३ १३२ ४२ १९९ ७३ १२० ३० २७२ ११० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy