SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । २. परिशिष्टम्-द्वितीयम् । [अस्मत्सहीतादर्शमध्यात् केवलं BDE सञ्ज्ञकानामादर्शानां प्रान्तमागे एषा वंशावली लिखिता लभ्यत इति-सम्पादकः ।] सपाद-लक्षीयचाहमानवंशो लिख्यते१ सं० ६०८ राजा वासुदेवः। २सामंतराजः। ३ नरदेवः। ४ अजयराजः। अजयमेरुदुर्गकारापकः । ५विग्रहराजः। ६ विजयराजः। ७चंद्रराजः। ८ गोविंदराजः। सुरत्राणस्य वेगवरिसनानो जेता । ९ दुर्लभराजः। १. वत्सराजः। ११ सिंहराजः। सुरत्राणस्य हेजिवदीननानो 'जेठाणाकता। १२ दुर्योजनः। निसरदीनसुरत्राणजेता। १३ विजयराजः। १४ बप्पइराजः। शाकंभाँ देवताप्रसादाद् हेमादिखान' संपन्नः । १५ दुर्लभराजः। १६ गंडू। महमदसुरत्राणजेता। १७ बालपदेवः। १८ विजयराजः। १९ चामुंडराजः। सुरत्राणभक्ता। २० दूसलदेवः। तेन गूर्जराजाधिपतिबद्धाऽनीतः । अजयमेरुमध्ये तक्रविक्रय कारापितः। २१ वीसलदेवः। स च स्त्रीलम्पटः । महासत्यां ब्राह्मण्यां विलमो बलात् । तच्छापाद् दुष्ट-52 व्रणसङ्कमे मृतः। २२ बृहत्पृथ्वीराजः। वगुलीसाहसुरत्राणभुजमीं। २३ आल्हणदेवः। सहावदीनसुरत्राणजितः। २४ अनलदेवः। २५ जगदेवः। २६ वीसलदेवः। तुरुष्कजित् । २७ अमरगांगेयः। 30 1 Bजेवाणाक'। 2 B'खान' नास्ति। DE संपलाः। 4B भुजवल्ली। Jain Education Intemational Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy